________________
७३४
उद्दाण परिविया, पउत्थ कन्ना सभोइया चैव । थेरी मज्झिम तरुणी, तिव्वकरी मंदसद्दा य ॥ २६०९ ॥
कन्याशब्दो बन्धानुलोम्याद् मध्येऽभिहितोऽप्यादौ कर्त्तव्यः, ततः पूर्वं 'कन्यायाम्' अपरिणीतस्त्रियाम्, तदभावेऽपद्राणभर्तृकायाम्, ततः 'भर्तृपरिष्ठापितायां' दौर्भाग्यात् पतिना परित्य - 5 क्तायाम्, तदलाभे प्रोषितभर्तृकायां स्थविरायां स्थातव्यम् । तदप्राप्ता वेताखेव प्रथमं मध्यमासु, ततस्तरुणीषु, ततः सभोक्तृका - खाधीनभर्तृका तस्यामपि स्थविरादिक्रमेण स्थेयम् । नवरं सा तीव्रशब्दकरी मन्दशब्दा चशब्दाद् मध्यमशब्दा चेति त्रिविधा । तत्र पूर्वं मन्दशब्दायां ततो मध्यमशब्दायां ततस्तीत्रशब्दायामपि स्थातव्यम् ॥ २६०९ ॥
"सद्द वए चेव तिविह" ( गा० २६०८ ) त्ति व्याख्यानयति
10
थे मज्झिम तरुणी, वरण तिविहित्थि तत्थ एक्केका । तिव्वकरी मज्झकरी, मंदकरी चैव सद्देण ।। २६१० ॥
स्थविरा मध्यमा तरुणी चेति वयसा त्रिविधा स्त्री । तत्रैकैका त्रिविधा— तीत्रशब्दकरी मध्यमशब्दकरी मन्दशब्दकरी चेति शब्देन त्रिविधा || २६१० ॥ अथ प्रश्रवणप्रतिबद्धादिषु चतुर्ष्वपि या भाष्यकृता सविस्तरं यतना प्रोक्ता तामेव निर्मुक्तिकृदेकगाथया सङ्गृह्याहपासवण मत्तणं, ठाणे अन्नत्थ चिलिमिली रूवे । सज्झाए झाणे वा, आवरणे सद्दकरणे वा ।। २६११ ॥
कायिकी प्रतिबद्धे प्रतिश्रये प्रश्रवणं मात्रकेण परिष्ठापयितव्यम् । स्थानप्रतिबद्धेऽन्यत्र गत्वा स्थातव्यम् । रूपप्रतिबद्धे चिलिमिली दातव्या । शब्दप्रतिबद्धे खाध्यायो ध्यानं वा 'आवरणं वा' कर्णयोः स्थगनं विधेयम् । तथापि शब्दे श्रूयमाणे ' शब्दकरणं' तथा शब्दः कर्त्तव्यो यथा 20 तयोर्लज्जितयोर्मोह उपशाम्यति ॥ २६११ ॥ अथास्या एव पश्चार्द्ध व्याचष्टे
4
वेगकरंजं वा विपरिजियं बाहिरं व इअरं वा ।
सो तं गुणेइ साहू, झाणसलद्धी उझाएजा ।। २६१२ ॥
‘वैराग्यकरम्' उत्तराध्ययनादि, यद् वाऽपि 'परिजितं ' स्वभ्यस्तं परावर्त्त्यमानमस्खलितमागच्छतीति भावः, तच्च ‘अङ्गबाह्यं वा' प्रज्ञापनादि 'इतरद्वा' अङ्गप्रविष्टमाचारादि यद् यस्य 25 साधोरागच्छति स तत् सूत्रं तथा गुणयति यथा परिचारणाशब्दो न श्रूयते । यस्तु ध्यानसलब्धिः ' ध्यानलब्धिसम्पन्नः स ध्यानं ध्यायति ॥ २६१२ ॥
दो वि अलद्धि कण्णे, ठएइ तह वि सवणे करे सदं ।
जह लज्जियाण मोहो, नास जणनायकरणं वा ।। २६१३ ॥ 'द्वयोरपि' स्वाध्याय-ध्यानयोर्यः साधुरलब्धिकः स कर्णौ स्थगयति । तथापि शब्दश्रवणे 30 शब्द तथा कुर्यात् यथा तयोर्लज्जितयोमोंहो नश्यति, यथा - किमेवं भोः ! न पश्यसि त्वमसमानत्र स्थितान् यदेवं लज्जनीयानि चेष्टितानि कुरुषे । यद्येवमप्युक्तो न तिष्ठति ततो जनज्ञातं कुर्वन्ति, यथा— पश्यत पश्यत भो इन्द्रदत्त ! यज्ञदत्त ! सोमशर्मन् ! अयं विगुप्त इत्थमस्माकं पुरतोऽनाचारं सेवते ॥ २६१३ ॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह -
For Private & Personal Use Only
15
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रतिबद्धशय्याप्र० सू० ३०
Jain Education International
www.jainelibrary.org