________________
भाष्यगाथाः २५९५-२६०१ ]
प्रथम उद्देशः ।
प्रव्रज्यां गृह्णातु, ततश्च ‘तीर्थपरिहाणिः' तीर्थस्य व्यवच्छेदो भवति || २५९७ ॥
रूपप्रतिबद्धे दोषानाह-
७३१
चकम्मियं ठियं मोडियं च विप्पेक्खियं च सविलासं । आगारे य बहुविहे, दहुं भुत्तेयरे दोसा ।। २५९८ ॥
'चङ्क्रमितं' राजहंसीवत् सलीलं पदन्यासः, 'स्थितं' कटीस्तम्भे नोर्द्धस्थानम्, 'मोटितं ' गात्र 5 मोटनम् विविधम्- अर्द्धाक्षि- कटाक्षादिभिर्भेदैः प्रेक्षितं विप्रेक्षितम्, तच्च 'सविलासं ' भ्रूविक्षेपसहितं विस्मितमुखं वा, एवमादीनाकारान् बहुविधान् दृष्ट्वा भुक्तानाम् 'इतरेषां च' अभुक्तानां स्मृतिकरण कौतुकादयो दोषाः । २५९८ ॥
अविरतिकानां पुनर्नानादेशीयान् साधून् दृष्ट्वेत्थमध्युपपातो भवेत् - जल्ल-मलपंकियाण वि, लायन्नसिरी जहेसि देहाणं ।
,
सामन्नम्म सुरुवा, सयगुणिया आसि गिहवासे ।। २५९९ ।।
जल्लः - कठिनीभूतः, मल:- पुनरुद्वर्तितः सन्नपगच्छति, जल्लेन मलेन च पङ्कितानामप्येषां साधूनां देहेषु अभ्यङ्गोद्वर्त्तन - खानविरहितेष्वपि यथा 'लावण्यश्रीः' कमनीयतालक्ष्मीः श्रामयेsपि सुरूपा उपलभ्यते तथा ज्ञायते नूनममीषां गृहवासे शतगुणिता लावण्यलक्ष्मीरासीत् ॥ २५९९ ॥ शब्दप्रतिबद्धे दोषानाह-
10
१ यं जंपियं च वि° ता० ॥ २ साधुसम्बन्धिनां देहानामभ्य° कां० ॥ ३र:- हृदयङ्गमः, स्फु' भा० ॥ ४ विशब्दः स्फुटाभिवचः ग्राहकोऽर्थग्रहणसमर्थः, सुखेन - अनायासेन स्वर्यते-उच्चार्यत इति सुस्वरः एवंवि० भा० ॥
Jain Education International
For Private & Personal Use Only
15
गीयाणि य पढियाणि य, हसियाणि य मंजुला य उल्लावा । भूसणस राहस्सिए अ सोऊण जे दोसा ।। २६०० ॥
स्त्रीणां सम्वन्धीनि भाषा-शब्द-रूपाणि, यानि गीतानि च पठितानि च हसितानि च, 'मञ्जुलाश्च' माधुर्यादिगुणोपेता उल्लापाः, ये च वलय- नूपुरादीनां भूषणानां शब्दाः, ये च रहसि भवा राहसिकाः- पुरुषेण परिभुज्यमानायाः स्त्रियाः स्तनितादयः शब्दा इत्यर्थः, तान् श्रुत्वा ये 20 भुक्ता-भुक्तसमुत्था दोषास्तन्निष्पन्नं प्रायश्चित्तमाचार्यस्तत्र भावप्रतिबद्धे तिष्ठन् प्राप्नोति ॥ २६०० ॥ अथ स्त्रियः साधूनां स्वाध्यायशब्दं श्रुत्वा यच्चिन्तयेयुस्तद् दर्शयति
गंभीर - महुर - फुड - विसयगाहओ सुस्सरो सरो जह सिं । सज्झायस्स मणहरो, गीयस्स णु केरिसो आसी ॥ २६०१ ॥
गम्भीरो नाम-यतः प्रतिशब्द उत्तिष्ठते, मधुरैः - कोमलः, स्फुट: - व्यक्ताक्षरः, विषैयग्राहकः - 25 अर्थपरिच्छेदपटुः, सुखरः - मालव कौशिक्यादिखरानुरञ्जितः, एवंविधः स्वरो यथा 'एषां' साधूनां सम्बन्धी स्वाध्यायस्यापि मनोहरः श्रूयते तथा ज्ञायते यदा गृहवासे विश्वस्ताः सन्तो गीतमेते विहितवन्तस्तदा गीतस्य कीदृशो नाम शब्द आसीत् ? किन्नरध्वनयस्तदानीमभूवन्निति भावः ॥ २६०१ ॥ उक्ताश्चतुर्ष्वपि प्रश्रवणादिप्रतिबद्धेषु दोषाः । अथ " ते पुण पुरिसा दुविहा" ( गा० २५९२ ) इत्यादि पश्चार्द्ध व्याख्यानयति
30
www.jainelibrary.org