________________
७३० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रतिबद्धशय्याप्र० सू० ३० श्रूयते भूषणशब्दस्तु भाज्यः, साभरणानां स्त्रीणां भवति इतरासां न भवतीत्यर्थः । 'कायिकी' प्रश्रवणं तत्र स्थानं नास्ति, लोकजुगुप्सिततया कायिकीभूमावुपवेशनाभावात् ; भाषा-भूषणशब्दरूपाणि तु भवन्त्यपीति भावः । शब्द रूपे च 'शेषाणि प्रश्रवणादीनि 'भज' विकल्पय । किमुक्तं भवति ?-शब्दे प्रश्रवण-स्थान-रूपाणि भवन्ति वा न वा, रूपेऽपि प्रश्रवण-स्थान-शब्दा भवन्ति 5 वा न वेति ॥ २५९४ ॥ ऐतेष्वेव दोषानुपदर्शयति
आयपरोभयदोसा, काइयभूमी य इच्छऽणिच्छंते ।
संका एगमणेगे, वोच्छेद पदोसतो जं च ॥ २५९५ ॥ .. यत्र संयतानामविरतिकानां चैका कायिकीभूमिस्तत्रात्मपरोभयसमुत्था दोषाः । तत्र संयत
एवाविरतिकां रहसि दृष्ट्वा यदात्मना क्षुभ्यति एष आत्मसमुत्थो दोषः, यस्तु सा स्त्री तस्मिन् 10 संयते क्षुभ्यति स परसमुत्थः, यस्तु साधुरविरतिकायामविरतिकाऽपि साधौ क्षोभमुपगच्छति
स उभयसमुत्थो दोषः । "इच्छऽणिच्छंते" त्ति यदि स्त्रिया प्रार्थितः साधुस्तां प्रतिसेवितुमिच्छति ततो व्रतभङ्गः, अथ नेच्छति ततः सा उड्डाहं कुर्यात् । “संक" त्ति अविरतिका कायिकीभूमौ प्रविष्टा पश्चात् संयतमपि तत्र गच्छन्तं दृष्ट्वा कोऽपि शङ्कां कुर्यात्-यदेवममू द्वे अप्यत्र त्वरितं प्रविष्टे तन्नूनं मैथुनार्थमिति । तत एकस्यानेकेषां वा साधूनां व्यवच्छेदं कुर्यात् । “पदो15 सतो जं च" ति तदीयाः पति-देवरादयः प्रद्वेषतो यद् ग्रहणा-ऽऽकर्षणादिकं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् ॥ २५९५॥ यत्राविरतिकानां साधूनां चैकमेवोपवेशनस्थानं तत्र दोषानाह--
दुग्गूढाणं छन्नंगदंसणे भुत्तभोगि सइकरणं ।
वेउव्वियमाईसु य, पडिबंधुडुंचयाऽऽसंका ॥ २५९६ ॥ 'दुर्गुढानां' दुष्प्रावृतानां स्त्रीणां यानि च्छन्नाङ्गानि ऊरुकुचोरःप्रभृतीनि तेषां दर्शने भुक्त20 भोगिनां - स्मृतिकरणं अभुक्तभोगिनां » तु कौतुकमुत्पद्यते । तथा वैक्रियं-वातादिविक्रियाविशेषाद् महाप्रमाणं सागारिकम् , अथवा विकुर्वितं नाम-महाराष्ट्रविषये सागारिकं विद्धवा तत्र विण्टकः प्रक्षिप्यते, सा चाविरतिका तादृशेनाङ्गादानेन प्रतिसेवितपूर्वा, ततः वैक्रियं विकुर्वितं वा आदिग्रहणात् पैत्तिकं वा सागारिकं दृष्ट्वा सा स्त्री तत्र साधौ प्रतिबन्धं कुर्यात् , उड्डञ्चकं वा कश्चिदगारः कुर्यात् , आशङ्का वा लोकस्य भवति–एते श्रमणका न सुन्दरा येनैवं महेलाभिः 25 सममासते ॥ २५९६ ॥ सर्वेष्वपि प्रश्रवणादिस्थानेषु सामान्यत इमे दोषाः
बंभवयस्स अगुत्ती, लज्जानासो य पीइपरिवुड्डी ।।
साहु तवोवणवासो, निवारणं तित्थपरिहाणी ॥ २५९७ ॥ स्त्रीभिः सहैकत्र तिष्ठतां साधूनां ब्रह्मचर्यस्य 'अगुप्तिः' भङ्गो जायते, लज्जानाशश्च परस्परं भवति, अभीक्ष्णं सन्दर्शनादिना प्रीतिपरिवृद्धिरुपजायते, लोकश्योपहासोक्तिभङ्गया ब्रवीति30 अहो! अमी साधवस्तपोवने वसन्ति, निवारणं च राजादयः कुर्वन्ति-मा एतेषां मध्ये कोऽपि
१°यते 'भूषणे' भूषणविषयस्तु शब्दो भा' कां० ॥ २ तु भाज्यानीति भा भा० ॥ ३ एतन्मध्यगतः पाठः भा० प्रतावेव ॥ ४ एतचिह्नगतः पाठः भा० नास्ति ॥ ५ अगुत्ती य बंभचेरे, लजा भा० ॥ ६ स्यागुप्तिः, लज्जा भा० त० डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org