________________
७२६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २६-२९
एष एव क्रमो नियमान्निर्ग्रन्थीनामपि भवति ज्ञातव्यः । परं यथा 'तेषां' निर्ग्रन्थानां स्त्रियो गुरुकतरास्तथा निर्ग्रन्थीनामपि पुमांसो गुरुकतरा ज्ञातव्याः || २५७८ ॥ काही या तरुणीसुं, चउसु वि चउगुरुग ठायमाणीणं ।
सासु विचउलगा, समणीणं इत्थवग्गमि ॥ २५७९ ॥ 5 स्त्रीणां स्त्रीवेषनपुंसकानां च मध्ये काथिकतरुणीषु चतसृष्वपि तिष्ठन्तीनां चतुर्गुरुकाः । ‘शेषास्वपि’ मध्यस्थादिषु द्वाविंशतिसङ्ख्याकासु स्त्रीषु द्वाविंशतौ च स्त्रीनपुंसकेषु चतुर्लघुकाः । एवं श्रमणीनां स्त्रीवर्गे प्रायश्चितं ज्ञातव्यम् || २५७९ ॥
काही तरुणेवि, चउसु वि मूलं तु ठायमाणीणं । सेसेसु उ चउगुरुगा, समणीणं पुरिसवग्गम्मि ।। २५८० ॥
पुरुषाणां पुरुषनपुंसकानां च संज्ञ्यसंज्ञिनां ये प्रत्येकं चत्वारः काथिकास्तरुणास्तेषु तिष्ठन्तीनां निर्ग्रन्थीनां मूलम् । 'शेषेषु' पुरुषेषु पुरुषनपुंसकेषु च प्रत्येकं चत्वारो गुरुकाः । एवं श्रमणीनां पुरुषवर्गे प्रायश्चित्तं मन्तव्यम् || २५८० ॥ अथापरं प्रायश्चित्तादेशमाह -
10
थेइएस अहवा, पंचग पनरस मासलहुओ य ।
छेदो मज्झत्थादिसु, काहियतरुणेसु. चउलहुओ ॥ २५८१ ॥ सन्नी - अस्सनीणं, पुरिस - नपुंसेस एस साहूणं ।
एएसुं चि थीसुं, गुरुओ समणीण विवरीओ ॥ २५८२ ॥
अथवा स्थविरादिषु त्रिषु पदेषु पञ्चकः पञ्चदशको मासलघुकश्च छेदो दातव्यः । तद्यथामध्यस्थेषु स्थविरेषु तिष्ठन्ति लघुपञ्चकश्छेदः, मध्यस्थेषु मध्यमेषु लघुपञ्चदशकः, मध्यस्थेषु तरुणेषु लघुमासिकच्छेदः । एवमाभरणप्रियेषु कान्दर्पिकेषु च त्रिविधेष्वपि ' मन्तव्यम् । काका 20 अपि ये स्थविरा मध्यमाश्च तेष्वप्येवमेवावसातव्यम् । विशेषचूर्णिकृत् पुनराह -
काहीए सण्णिथेरे पन्नरस राइदियाणि लहुओ छेदो, मज्झिमे मासलहुओ छेदो ति । ये तु काकास्तरुणास्तेषु चतुर्लघुमासिकच्छेदः ॥ २५८१ ॥
एवं पुरुषाः पुरुषनपुंसका वा ये: संज्ञिनो ये चासंज्ञिनस्तेषां समुदितानां येऽष्टचत्वारिंशत्स छ्याका भेदास्तेषु यथोक्तक्रमेण 'एषः ' पञ्चकादिकच्छेदः साधूनां भवति । स्त्रीषु स्त्रीनपुंसकेषु च 25 ‘एतेष्वेव' मध्यस्थस्थविरादिभेदेषु साधूनामेष एव च्छेदो गुरुकः कर्त्तव्यः, तद्यथा —— गुरुपञ्चको गुरुपञ्चदशको गुरुमासिको गुरुचतुर्मासिकश्चेति । श्रमणीनां पुनरेष एव च्छेदो विपरीतो दातव्यः, किमुक्तं भवति ? — श्रमणीनां स्त्रीवर्गे तिष्ठन्तीनां लघुपञ्चकादिकच्छेदः, पुरुषवर्गे तु गुरुपञ्चकादिकः । शेषं सर्वमपि प्राग्वद् द्रष्टव्यम् || २५८२ ॥
॥ सागारिकापाश्रयप्रकृतं समाप्तम् ॥
15
१ अथ निर्ग्रन्थीनामेव स्त्रीषु तिष्ठन्तीनां प्रायश्चित्तमाह इत्यवतरणं कां० ॥
२ अथ श्रमणीनामेव च पुरुषेषु तिष्ठन्तीनां प्रायश्चित्तमाह इत्यवतरणं कां० ॥
३ “अहवा धम्मगणिखमासमणादेसेणं सव्वेसु वि पदेसु इमा सोही -- थेराईसुं अहवा० गाह्राद्वयम् ।” इति विशेषचूर्णौ ॥ ४ थेरादितिए अहवा ता० ॥ ५°पि प्रायश्चित्तं म° कां० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org