________________
७२५
10
भाष्यगाथाः २५७१-७८ ] प्रथम उद्देशः ।
काहीयातरुणीसुं, चउसु वि मूलं तु ठायमाणाणं ।
सेसासु वि चउगुरुगा, समणाणं इत्थिवग्गम्मि ॥ २५७४ ॥ स्त्रीपु स्त्रीवेषधारिपु वा नपुंसकेषु याश्चतस्रः काथिकतरुण्यस्तासु तिष्ठतां निम्रन्थानां मूलम् । शेषासु संज्ञिनीषु असंज्ञिनीषु वा स्त्रीषु चतुर्गुरुकाः । एवं श्रमणानां स्त्रीवर्गे तिष्ठतां प्रायश्चित्तमुक्तम् ॥ २५७४ ॥
जह चेरौं य इत्थीसुं, सोही तह चेव इत्थिवेसेसु ।
तेरासिएसु सुविहिय !, ते पुंण नियमा उ पडिसेवी ।। २५७५ ॥ यथैव श्रमणानां स्त्रीषु तिष्ठतां शोधिरभिहिता तथैव स्त्रीवेषेषु त्रैराशिकेषु हे सुविहित ! शोधिमवबुध्यखेत्युपस्कारः । 'ते पुनः' स्त्रीनपुंसका नियमात् 'प्रतिसे विनः' प्रतिसेवनाकारापणशीला इति ॥ २५७५ ॥ अथ कारणे तिष्ठतां यतनामाह
एमेव होंति इत्थी, बारस सन्नी तहेव अस्सनी ।
सन्नीण पढमवग्गे, असइ असन्नीण पढमम्मि ।। २५७६ ॥ 'एवमेव' पुरुषवत् स्त्रियः स्त्रीवेषधारिणश्च नपुंसका मध्यस्थादिभिः स्थविरादिभिश्च भेदैदश संज्ञिन्यो द्वादश चाऽसंज्ञिन्यः प्रत्येकं भवन्ति । तत्र प्रथमं संज्ञिनीनां 'प्रथमवर्गे' मध्यस्थस्त्रीलक्षणे तदभावे असंज्ञिनीनां प्रथमवर्गे स्थविरादिक्रमेण स्थातव्यम् ॥ २५७६ ॥ 15
एवं एकेक तिगं, वोचत्थकमेण होइ नेयव्वं ।
मोत्तूण चरिम सन्नि, एमेव नपुंसएहिं पि ॥२५७७॥ एवम् 'एकैकस्मिन्' आभरणप्रियादौ वर्गे 'त्रिकं' तरुण्यादिभेदत्रयं विपर्यस्तक्रमेण नेतव्यम्-प्रथम स्थविरासु, ततो मध्यमासु, ततस्तरुणीषु, परं मुक्त्वा 'चरमां' काथिकाख्या संज्ञिनीम् । तत्र हि प्रथमं संज्ञिनीषु स्थविरासु, ततो मध्यमासु, तदलाभेऽसंज्ञिनीषु स्थविरा-20 मध्यमासु, ततः संज्ञिनीषु तरुणीषु, तदप्राप्तावसंज्ञिनीषु तरुणीषु तिष्ठन्ति । एवमेव स्त्रीवे. षधारीषु, नपुंसकेष्वपि द्रष्टव्यम् ॥ २५७७ ॥ 4 भावितं निम्रन्थसूत्रद्वयम् । सम्प्रति निर्ग्रन्थीसूत्रद्वयं भावयति-~
एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्यो ।
(ग्रन्थानम्-६००० । सर्वग्रन्थाग्रम्-१८२२० ।)
जह तेसि इत्थियाओ, तह तासि पुमा मुणेयव्वा ॥ २५७८ ॥ १°सु चतसृष्वपि ति का०॥ २ शेषास्वपि' मध्यस्था-ऽऽभरणप्रियाप्रभृतिषु संक्षि भा० ॥ ३°व इत्थियासुं कां० ॥ ४ °ठतामनन्तरोक्तगाथायां मूलचतुर्गुरुकाख्या शो' का ॥
५ स्त्रियोऽपि द्वादश संशिन्यो द्वादश चासंहिन्यो भवन्ति । प्रथम संझिनीनां प्रथमवर्ग मध्यस्थस्त्रीषु, तद° भा० ॥
६°म् । विपर्यस्तकमो नाम प्रथ का.॥ ७ एतचिह्नगतमवतरणं भा० प्रतावत्र न वर्तते, किन्तु किञ्चिद् रूपान्तरेण २५७३ गाथाटीकानन्तर वर्तते । दृश्यता पत्र ७२४ टिप्पणी ३॥ ८नेयम्वो ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org