________________
भाष्यगाथाः २५३७-४६ ]
प्रथम उद्देशः ।
दुहविष्णप्पा य सुहा, दुहविण्णप्पा य दुहमोया ।। २५४४ ॥ तार्था ( गा० २५२७ ) || २५४४ ॥ अत्रोदाहरणानि -
अमिलाई उभयसुहा, अरहण्णग माइमक्कडि दुमोया । गोणाई तहयभंगे, उभयदुहा सीहि-वग्घीओ ।। २५४५ ।। अमिलाः - एडकाः ता आदिशब्दाद् अजा-खरिकादयश्च तिर्यक्स्त्रिय उभयसुखाः, तत्र 5 निष्प्रत्यपायतया सुखविज्ञप्याः, लोकगर्हिततया तुच्छसुखाखादमात्र हेतुत्वाच्च सुखमोच्याः १ । “अरहन्नगमाइमक्कडि” त्ति अरहन्त्रकस्य भ्रातृजाया तदनुरागाद् मृत्वा या मर्कटी जाता तदादयस्तिरच्यो दुःखमोच्याः परं सुखविज्ञप्याः, अरहन्नकदृष्टान्तश्चावश्यका दवसातव्यः (पत्र ) २ । तृतीयभङ्गे तु गो - महिष्यादयः, ताः स्वपक्षेऽपि दुःखेन सङ्गमं कार्यन्ते किं पुनः परपक्षे मनुजेषु ? अतो दुःखविज्ञपनाः, लोकजुगुप्सितश्च तासु सङ्गम इति कृत्वा सुख - 10 मोच्याः ३ । यास्तु सिंही व्याघ्रीप्रभृतयस्ता उभयदुःखाः, तत्र जीवितान्तकारिणीत्वाद् दुःखविज्ञपनाः, अनुरक्ताश्च सत्यः प्रतिबन्धबन्धुरतया दुःखमोच्याः || २५४५ ॥
अत्र नोदकः प्रश्नयति — को नाम प्राकृतोऽप्येतास्तिर्य स्त्रियो लोकजुगुप्सिताः प्रतिसेवेत ? विशेषतो जिनवचनपरिमलितमतिः ? इंति, अत्रोच्यते
७१७
जइ ता सण फई, मेहुणभावं तु पावए पुरिसो । जीवियदोच्चा जहियं, किं पुण सेसासु जाई || २५४६ ॥
यदि तावत् 'सनखपदीषु' सिंहीषु पुरुषो मैथुनभावं प्राप्नोति यत्र "जीवितदोच्च" ति जीवितभयं प्राणसन्देहो यासु भवतीत्यर्थः, किं पुनः शेषासु खरिकादिजातिषु ? |
. तथा चात्र दृष्टान्तः - एक्का सीही रिउकाले मेहुणत्थी सजाइपुरिसं अलभमाणी सत्थे वहंते इक्कं पुरिसं घित्तुं गुहं पविट्ठा चाहुं काउमादत्ता । सा य तेण पडिसेविता । तत्थ तेसिं 20 दोह व संसाराणुभावतो अणुरागो जातो । गुह।पडियस्स तस्स सा दिणे दिणे पोग्गलं आउं देइ । सो वि तं पडिसेवइ । जइ एवं जीवितंतकरीसु वि सणप्फईसु पुरिसो मेहुणधम्मं पडि सेवइ किमंग पुण जासु जीवियभयं नत्थि तासु न पडिसेविस्सइ ? त्ति ॥
यच्चोक्तम् "विशेषतो जिनवचनपरिमलितबुद्धिः" इति तदप्ययुक्तम्, यतः किमेषोऽपि लोको भवतो न कर्णकोटरमध्यमध्यासिष्ट :--
मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुद्यति ॥
॥। २५४६ ॥
4 उक्तं तैरश्चं रूपम्, तदुक्तौ च समर्थितं भावसागारिकम् । एवं निर्ग्रन्थानामुक्तम् । अथ निर्ग्रन्थीनामेतदेवातिदिशन्नाह
२ इत्याशङ्कावकाशमवलोक्य इदमाहं का० ॥ ३ 'हाए ठियस्स त०डे० कां० ॥ ४ एतचिहान्तर्गतः पाठः भा० नास्ति ॥
Jain Education International
१ च्याः ? । द्वितीयभङ्गे मर्कटीप्रभृतयः, ताश्च ऋतुकाले कामातुरतया सुखविज्ञप्याः, अनुरक्ताश्च सत्यो दुःखमोच्याः । अरहनकदृष्टान्तश्च भा० ॥
For Private & Personal Use Only
15
25
www.jainelibrary.org