________________
७१६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५ विइयम्मि उ कालगुरू, तवगुरुगा होति तइयम्मि ॥ २५३७ ॥ 'प्रथमिल्लुके स्थाने' प्राजापत्यपरिगृहीते यानि प्रायश्चित्तानि तानि 'द्वाभ्यामपि' तपसा कालेन च लघुकानि । 'द्वितीये' कौटुम्बिकपरिगृहीते तान्येव कालगुरुकाणि । 'तृतीये' दण्डिकपरिगृहीते तपोगुरुकाणि ॥ २५३७ ॥ गतं स्थानप्रायश्चित्तम् । अथ प्रतिसेवनाप्रायश्चित्तमाह
चउरो लहुगा गुरुगा, छेदो मूलं जहन्नए होइ । चउगुरुग छेद मूलं, अणवठ्ठप्पो य मज्झिमए ॥ २५३८ ॥ छेदो मूलं च तहा, अणवटुप्पो य होइ पारंची।
एवं दिट्ठमदिटे, सेवंतें पसज्जणं मोत्तुं ॥ २५३९ ॥ प्राजापत्यपरिगृहीतं जघन्यमदृष्टं प्रतिसेवते चत्वारो लघवः, दृष्टे चत्वारो गुरवः । कौटुम्बि10 कपरिगृहीते जघन्येऽदृष्टे चत्वारो गुरवः, दृष्टे च्छेदः । दण्डिकपरिगृहीते जघन्येऽदृष्टे च्छेदः, दृष्टे मूलम् । प्राजापत्यपरिगृहीते मध्यमेऽदृष्टे चत्वारो गुरवः, दृष्टे च्छेदः । कौटुम्बिकपरिगृहीते मध्यमेऽदृष्टे च्छेदः, दृष्टे मूलम् । दण्डिकपरिगृहीते मध्यमेऽदृष्टे मूलम् , दृष्टेऽनवस्थाप्यम् । प्राजापत्यपरिगृहीते उत्कृष्टेऽदृष्टे च्छेदः, दृष्टे मूलम् । कौटुम्बिकपरिगृहीते उत्कृष्टेऽदृष्टे
मूलम् , दृष्टेऽनवस्थाप्यम् । दण्डिकपरिगृहीते उत्कृष्टेऽदृष्टेऽनवस्थाप्यम् , दृष्टे पाराञ्चिकम् । एवं 16 दृष्टा-ऽदृष्टयोः 'प्रसजनां' शङ्का-भोजिकादिरूपां मुक्त्वा प्रायश्चित्तं ज्ञातव्यम् ॥ २५३८ ॥ २५३९ ॥ अत्र प्रागुक्तमेवाक्षेप-परिहारबद्धं गाथाद्वयमाह
जम्हा पढमे मूलं, बिइए अणवट्ठों तइऍ पारंची। तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची ॥ २५४०॥ पडिसेवणाएँ एवं, पसजणा तत्थ होइ इक्केके ।
चरिमपदे चरिमपदं, तं पि य आणाइनिप्फन्नं ॥ २५४१ ॥ गतार्थम् ( गा० २४८१-८२ ) ॥ २५४० ॥ २५४१ ॥
ते चैव तत्थ दोसा, मोरियआणाएँ जे भणिय पुचि ।
आलावणाइ मोतुं, तेरिच्छे सेवमाणस्स ॥ २५४२॥ मौर्यदृष्टान्तद्वारेण या भगवतामाज्ञा बलीयसी प्रसाधिता तस्या भङ्गे ये दोषाः 'पूर्व' दिव्य25 द्वारे (गा० २४८७) मनुष्यद्वारे च (गा० २५२५-२६) भणिताः तेऽपि तथैवात्र द्रष्टव्याः । परमालापनादीन् मुक्त्वा शेषा अत्र तैरश्चे देहयुते सेवमानस्य भवन्ति ॥ २५४२ ॥ एतदेवालापनादिंपदं व्याचष्टे
जह हास-खेड्ड-आगार-विन्भमा होति मणुयइत्थीसु ।
आलावा य बहुविधा, तह नत्थि तिरिक्खइत्थीसु ॥ २५४३ ॥ 30 यथा मनुष्यस्त्रीषु हास्य-क्रीडा-आकार-विभ्रमा आलापाश्च बहुविधा भवन्ति न तथा तिर्यस्त्रीषु । एतावान् मनुष्यस्त्रीभ्यस्तिर्यक्स्त्रीणां विशेषः ॥ २५४३ ॥ अथ चतुर्भङ्गीमाह
सुहविण्णप्पा सुहमोइगा य, सुहविण्णप्पा य होंति दुहमोया । १र्भङ्गरचनामा भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org