________________
भाष्यगाथाः २५२४-३६] प्रथम उद्देशः ।
७१५ द्वाभ्यामपि 'दुःखा' दुःखविज्ञपना दुःखमोच्या चेति ॥२५२८ ॥ अथाक्षेप-परिहारौ प्राह
तिण्ह वि कयरो गुरुओ, पागंय कोडुंचि दंडिए चेव । साहस असमिक्ख भए, इयरे पडिपक्ख पभु राया ॥ २५२९ ॥ ईसरियत्ता रजा, व भंसए मन्नुपहरणा रिसओ। ते य समिक्खियकारी, अन्ना वि य सिं बहू अत्थि ॥ २५३०॥ 5 पत्थारदोसकारी, निवावराहो य बहुजणे फुसइ । पागइओ पुण तस्स व, निवस्स व भया न पडिकुजा ॥ २५३१ ॥ अवि य हु कम्मद्दण्णा, न य गुत्तीओ सि नेव दारट्ठा । तेण कयं पि न नजइ, इतरत्थ पुणो धुवो दोसो ॥ २५३२ ॥ तुल्ले मेहुणभावे, नाणत्ताऽऽरोवणा उ कीस कया।
10 जेण निवे पत्थारो, रागो वि य वत्थुमासज्जा ॥ २५३३॥ इदं गाथापञ्चकमपि दिव्यद्वारवद् द्रष्टव्यम् (गा० २५०९-१४)॥२५२९॥ २५३०॥ २५३१ ॥ २५३२ ॥ २५३३ ॥ गतं मानुष्यकम् । अथ तैरश्चमाह
तेरिच्छं पि य तिविहं, जहन्नयं मज्झिमं च उक्कोसं । पायावच्च-कुटुंबिय-दंडियपारिग्गहं चेव ॥ २५३४ ॥
15 तैरश्चमपि रूपं त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च । पुनरेकैकं त्रिधा-प्राजापत्यपरिगृ. हीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतं चेति ॥ २५३४ ॥ तत्र
अइय अमिला जहन्ना, खरि महिसी मज्झिमा वलवमादी।
गोणि करेणुक्कोसा, पगयं सजितेतरे देहे ॥ २५३५ ॥ 'अजिकाः' छगलिकाः 'अमिलाः' एडकाः एताः 'जघन्याः' जघन्यं तैरश्वरूपमित्यर्थः । 20 एवं खरी-महिषी-वडवादयो मध्यमम् । गावः-प्रतीताः करेणवः-हस्तिन्यस्ताः 'उत्कृष्टाः' उत्कृष्टं तिर्यग्रूपॅन् । एतत् त्रयमपि द्विधा–प्रतिमायुतं देहयुतं च । इह सजीवेन 'इतरेण' अजीवेन देहयुतेन प्रकृतम् , तद्विषयं प्रायश्चित्तमभिधास्यत इत्यर्थः ॥ २५३५ ॥ तत्र स्थानप्रायश्चित्तमाह-- चत्तारि य उग्धाया, जहन्नए मज्झिमे अणुग्धाया।
5 छम्मासा उग्घाया, उक्कोसे ठायमाणस्स ॥ २५३६ ॥ प्राजापत्यपरिगृहीतादौ जघन्यके तिरश्चीदेहयुते तिष्ठति चत्वार उद्धाताः, मध्यमे तिष्ठति चत्वारोऽनुद्धाताः, उत्कृष्टे तिष्ठतः षण्मासा उद्घाताः ॥ २५३६ ॥ A अथैतदेव प्रायश्चित्तं तपः-कालाभ्यां विशेषयति-~ पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं ।
30 १गतिय कु९ ता० ॥ २ °च्छगं पि ति ता०॥ ३°पम् । अत्र च सजीवेनाजीवेन च देहयुतेन भा० ॥ ४ एतदन्तर्गतमवतरणं भा० नास्ति ॥ ५॥ एतचिह्नमध्यगतमवतरणं भा० त० डे० नास्ति ।।
HTHHHHHH
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org