________________
भाष्य गाथाः २५१६-२३ ]
प्रथम उद्देशः ।
प्रथमं नाम- जघन्यं मानुष्यरूपं तत्र प्राजापत्यपरिगृहीतादौ भेदत्रयेऽपि तिष्ठतश्चत्वारोऽनुछाता मासा, गुरव इत्यर्थः । द्वितीयं - मध्यमं तत्रापि त्रिष्वपि भेदेषु षण्मासा अनुद्धाताः । तृतीयम् - उत्कृष्टं तत्र भेदत्रयेऽपि तिष्ठतश्छेदो भवेत् ॥ २५१८ ॥ अथ कीदृशश्छेदः ? इति ज्ञापनार्थमाह
पढमस्स तइयठाणे, छम्मासुग्घाइओ भवे छेदो ।
उमासो छम्मासो, बिइए तइए अणुग्धाओ ।। २५१९ ।। प्रथमं-प्राजापत्यपरिगृहीतं तस्य यत् तृतीयं स्थानम् - उत्कृष्टमित्यर्थः तत्र षाण्मासिक उद्घातिकश्छेदः । द्वितीयं–कौटुम्बिकपरिगृहीतं तस्य तृतीयस्थाने चतुर्गुरुकश्छेदः । तृतीयं - दण्डकपरिगृहीतं तत्रापि यत् तृतीयं स्थानं तत्र षाण्मासिकोऽनुद्धात छेदः ॥ २५१९ ॥ तथापढगिम्मितवsरिह, दोहि वि लहु होंति एतें पच्छित्ता । बिइयम्मिय कालगुरू, तवगुरुगा होंति तइयम्मि ।। २५२० ।। प्रथमिल्लुकं - प्राजापत्यपरिगृहीतं तत्र जघन्य - मध्यमयोर्ये तपोऽहें प्रायश्चित्ते चतुर्गुरु- षङ्गुरुरूपे एते ‘द्वाभ्यामपि’ तपः-कालाभ्यां लघुके कर्त्तव्ये । 'द्वितीये' कौटुम्बिकपरिगृहीते ते एव कालगुरुके । 'तृतीये' दण्डिकपरिगृहीते ते एव तपसा गुरुके कालेन लघुके || २५२० ॥ उक्तं स्थानप्रायश्चित्तं । अथ प्रतिसेवनाप्रायश्चित्तमाह
चउगुरुका छग्गुरुका, छेदो मूलं जहण्णए होइ । छग्गुरुक छेअ मूलं, अणवट्टप्पो अ मज्झिमए ॥ २५२१ ॥ छेदो मूलं च तहा, अणवट्टप्पो य होइ पारंची ।
एवं दिट्ठमदिट्ठे, सेवंतें पसजणं मोत्तुं ।। २५२२ ॥
जम्हा पढमे मूलं, बिइ अणवट्ठों तहऍ पारंची ।
तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची || २५२३ ॥ अत्राचार्यः परिहारमाह
७१३
Jain Education International
१ प्रथमं नाम - जघन्यं तत्र तिष्ठति चत्वारो गुरुमासाः । द्वितीयं मध्यमं तत्र तिष्ठति षण्मासा गुरवः । तृतीयम् उत्कृष्टं तत्र तिष्ठति च्छेदः ॥ २५१८ ॥ अथ भा० ॥
२ 'तुर्मास कां० ॥
प्राजापत्यपरिगृहीतं जघन्यमदृष्टं प्रतिसेवते चत्वारो गुरवः, दृष्टे षण्मासा गुरवः । कौटु - 20 म्बिकपरिगृहीतं जघन्यमदृष्टं प्रतिसेवते षण्मासा गुरवः, दृष्टे छेदः । दण्डिकपरिगृहीतं जघन्यमदृष्टं प्रतिसेवते छेदः, दृष्टे मूलम् । प्राजापत्यपरिगृहीते मध्यमेऽदृष्टे षण्मासा गुरवः, दृष्टे छेदः । कौटुम्बिकपरिगृहीते मध्यमेऽदृष्टे छेदः, दृष्टे मूलम् । दण्डिकपरिगृहीते मध्यमेऽदृष्टे मूलम्, दृष्टेऽनवस्थाप्यम् । प्राजापत्यपरिगृहीते उत्कृष्टेऽदृष्टे छेदः, दृष्टे मूलम् । कौटुम्बिकपरिगृहीते उत्कृष्टेऽदृष्टे मूलम् दृष्टेऽनवस्थाप्यम् । दण्डिकपरिगृहीते उत्कृष्टेऽदृष्टेऽनवस्थाप्यम्, 25 दृष्टे पाराञ्चिकम् । एवं दृष्टादृष्ट प्रतिसेवमानस्य 'प्रसजना' शङ्का - भोजिकादिलक्षणां मुक्त्वा प्रायश्चित्तं मन्तव्यम् || २५२१ || २५२२ ॥ अत्र नोदकः प्राह
3
For Private & Personal Use Only
5
10
15
30
www.jainelibrary.org