________________
भाष्यगाथाः २५१०-१५ ]
प्रथम उद्देशः ।
७११
केषु पुनः 'भ्रुवाः' अवश्यम्भाविनः प्रस्तारादयो दोषाः, द्वारपालादिरक्षासद्भावात् ॥ २५१२ ॥ - अतएव तेषां प्रतिमासु पूर्वं प्रभूततरं प्रायश्चित्तमुक्तम्, न केवलं प्रतिमासु किन्तु स्त्रीवपि तदीयासु गुरुतरं प्रायश्चित्तं भवतीति प्रसङ्गतो दर्शयितुमाह
नो य इथियार, संपत्तीकारणम्मि पारंची ।
अमच्ची अणवठप्पो, मूलं पुण पागयजणम्मि ।। २५१३ ॥
‘राज्ञः स्त्रियाम्' अग्रमहिष्यां यद् मैथुनसंपत्तिलक्षणं कारणं तत्र पाराञ्चिको भवति । अमात्यायामनवस्थाप्यः । प्राकृतजनस्त्रियां पुनर्मूलम् || २५१३ ॥ शिष्यः प्राहतुले मेहुणभावे, नाणत्ताssरोवणाय कीस कया ।
जेण निवे पत्थारो, रागो वि य वत्थुमासज ।। २५१४ ॥
दैण्डिकादिपरिगृहीतासु प्रतिमासु स्त्रीषु वा तुल्ये मैथुनभावे कस्माद् 'आरोपणायाः प्राय- 10 श्चित्तस्य 'नानाता' विसदृशता कृता ? । सूरिराह - येन कारणेन 'नृपे ' राज्ञि 'प्रस्तारः ' कटकमर्दो भवति, अतस्तत्राधिकतरं प्रायश्चित्तम् । तदपेक्षया कौटुम्बिके प्राकृते च यथाक्रमं खल्पाः स्वल्पतरा दोषास्ततस्तयोः प्रायश्चित्तमपि हीनं हीनतरम् । रागोऽपि च वस्तु आसाद्य भवति, यादृशं जघन्यं मध्यममुत्कृष्टं वा वस्तु रागोऽपि तत्र तादृशो भवतीति
भावः ।। २५१४ ॥
इदमेव भावयति
जइभागगया मत्ता, रागादीणं तहा चओ कम्मे ।
रागाइविहुरा वि हु, पायं वत्थूण विहुरत्ता || २५१५ ॥
रागादीनां ‘मात्री' जघन्यादिरूपा यतिषु - यावत्सङ्ख्याकेषु भागेषु गता - स्थिता 'कर्मण्यपि ' ज्ञानावरणादौ 'चयः' बन्धस्तथैव द्रष्टव्यः । अथ रागादीनां मात्रानानात्वं कथं भवति ? 20 इत्याह—रागादीनां ‘विधुरताऽपि' मात्रावैषम्यमपि प्रायः 'वस्तूनां' स्त्रीप्रभृतीनां 'विधुरत्वात्' सुन्दर-सुन्दरतर-सुन्दरतमविभागाद् भवति । प्रायोग्रहणं कस्यापि कदाचिद् वस्तुवैसदृश्यम
१ √ एतच्चिह्नगतमवतरणं गाथा तट्टीका च भा० प्रतावत्र न वर्तते किन्तु विशेषचूर्णाविव "जभागगया मत्ता०” २५१५ गाथानन्तरं किञ्चिद्रूपान्तरेण वर्तते, दृश्यतां पत्रं ७१२ टिप्पणी १ । चूर्णौ पुनः "रणो य इत्थियाए० " इत्यादि २५१३-१४-१५ गाथात्रिकं “तेरिच्छं पिय० २५३४ गाथायाः प्राग्व्याख्यातं दृश्यते ॥ २ या खलु, सं° ता० ॥
३णा की ता० भा० प्रतावेतदनुसारेणैव टीका, दृश्यतां टिप्पणी ४ ॥
४ प्राकृत-कौटुम्बिक दण्डिकपरिगृहीतेषु तुल्ये मैथुनभावे कस्माद् 'नानात्वारोपणा' तपः- कालविशेषोपलक्षितप्रायश्चित्तरूपा कृता ? | सूरि० भा० ॥
५ म्बकपरिगृहीते खल्पदोषं ततस्तत्र प्रायश्चित्तमपि हीनम् । प्राजापत्यपरिगृहीतं तु ततोऽप्यल्पदोषतरम्, तेन तत्र हीनतरं प्रायश्चित्तम् । रागोऽपि च भा० ॥
६° त्रा' परिमाणं यति भा० ॥ ७ 'कर्मणामपि' ज्ञानावरणादीनां 'चय:' भा० ॥ ८ स्त्रीरूपादीनां 'वि' भा० ॥
Jain Education International
16
For Private & Personal Use Only
www.jainelibrary.org