________________
७०८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० ० २५ निविषयाज्ञपनयोः पाराञ्चिको भवतीति ॥ २५०० ॥ २५०१ ॥ अथवा प्रद्विष्टः सन्निदं कुर्यात् -
एयस्स नत्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो ।
इति पंतो निव्विसए, उद्दवण विरुचणं व करे ॥ २५०२॥ 5 'एतस्य' प्रतिसेवकसाधो स्ति दोषः किन्त्वेनमपरीक्षितं यो दीक्षितवान् तस्यैवोपरीक्षितदी
क्षकस्याचार्यस्य 'अथ' अयं दोष इति विचिन्त्य प्रान्त आचार्य निर्विषयं कुर्यात् अपद्रावयेद्वा, कर्ण-नासा-नयनाद्युत्पाटनेन विरुम्पनं वा कुर्यात् ॥ २५०२ ॥ अथासन्निहिते एते दोषाः
तत्थेव य पडिबंधो, अदिगमणाइ वा अणितीए ।
. एए अन्ने य तहिं, दोसा पुण होंति सन्निहिए ॥ २५०३ ॥ 10 'तत्रैव' तस्यामेव देवतायां संयतस्य प्रतिबन्धो भवेत् , अथवा सा व्यन्तरी विगतकौतुका
सती नागच्छति ततस्तस्यामनायान्त्यां स प्रतिगमनादीनि कुर्यात् । एतेऽन्ये चैवमादयो दोषा लेप्यकखामिनाऽदृष्टेऽपि सन्निहिते प्रतिमारूपे भवन्ति ॥ २५०३ ॥ ___ताश्च सन्निहितप्रतिमा ईदृश्यो भवेयुः
कट्टे पुत्थे चित्ते, दंतकम्मे य सेलकम्मे य ।
दिटिप्पत्ते रूवे, वि खित्तचित्तस्स भंसणया ॥ २५०४ ॥ काष्ठमयी पुस्तमयी चित्रमयी दन्तकर्ममयी शैलकर्ममयी प्रतिमा भवेत् । एतासां रूपेऽपि दृष्ट्या प्राप्ते आक्षिप्तचित्तस्य प्रमत्ततया संयमजीविताद् भवजीविताद्वा परिभ्रंशना भवेत् , किं पुनस्तासामाश्रयस्थाने प्रतिसेवने वा ? ॥ २५०४ ॥ तासां पुनः सन्निहितदेवतानामिमे प्रकाराः
सुहविनवणा सुहमोयगा य सुहविनवणा य होति दुहमोया ।
दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया ॥ २५०५ ॥ विज्ञपना नाम-प्रार्थना प्रतिसेवना वा सा सुखेन यासां ताः सुखविज्ञपनाः सुखविज्ञप्या वा, तथा सुखेन मोच्यन्त इति सुखमोचाः सुपरित्यजा इत्यर्थः, एष प्रथमो भङ्गः । सुखविज्ञपना दुःखमोचा इति द्वितीयः । दुःखविज्ञप्या सुखमोचा इति तृतीयः । दुःखविज्ञप्या दुःखमोचा इति चतुर्थः ॥ २५०५॥ तत्र प्रथमभङ्गे दृष्टान्तमाह25
सोपारयम्मि नगरे, रन्ना किर मग्गितो उ निगमकरो। अकरो त्ति मरणधम्मा, बालतवे धुत्तसंजोगो ॥ २५०६ ।। पंच सय भोइ अगणी, अपरिग्गहि सालिभंजि सिंदूरे ।
तुह मज्झ धुत्त पुत्तादि अवन्ने विजखीलणया ॥ २५०७॥ सोपारयं नगरं । तत्थ नेगमा अकरा परिवसन्ति । ताण य पंच कुटुंबसयाणि । तत्थ य 30 राया मंतिणा वुग्गाहितो । तेण ते नेगमा करं मग्गिता । ते 'पुत्ताणुपुत्तिओ करो एस भविस्सइ' त्ति काउं न दिति । रण्णा भणिया-जइ न देह तो इमम्मि गेहे अग्गिपवेसं करेह । ततो ते सबे अग्गिं पविट्ठा । तेसिं नेगमाणं पंच महिलासयाई ताणि वि अग्गिं पविटाणि । १ विस्वणं कां० ॥ २ °वैष दोष इति वि॰ भा० त० डे० ॥ ३ विरूपणं वा त० डे० कां० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org