________________
भाष्टगाथाः २४८६-२२] प्रथम उद्देशः । तस्स एगम्मि गामे भत्तं न लद्धं । तत्थ य गामे बहू अंबा वंसा य अत्थि । तओ तस्स गामम्स पडिनिविटेणं आणाटवणनिमित्तं इमेरिसो लेहो पेसिओ-आम्रान् छित्त्वा वंशानां दृति शीघ्र कार्येति । तेहि अगामेअगेहिं 'दुल्लिहियं' ति काउं वंसे छेत्तुं अंबाण वई कया । गवेसावियं चाणकेण-किं कयं ति ? । तओ तत्थागंतूण उवालद्धा ते गामेयगा-एते वंसगा रोहगादिसु उवरत्नंति, कीस भे छिन्न ? त्ति । दंसियं लेहचीरियं-अन्नं संदिहें अन्नं । चेव करेह त्ति । तओ पुरिसेहिं अधोसिरेहिं वई काउं सो गामो सबो दड्डो॥
अथ गाथाक्षरगमनिका-चाणक्यस्य भिक्षामटतः कापि ग्रामे भक्तस्य 'अदानं' भिक्षा न लब्धेत्यर्थः । तत आज्ञास्थापनानिमित्तमयं लेखः प्रेषितः -"अंब छेत्तुं वंसवई" ति आम्रान् छित्त्वा वंशानां वृतिः कर्त्तव्या । ततो गवेषणे कृते प्रामेण च पत्रे दर्शिते 'अन्यदादिष्टं मया अन्यदेव च भवद्भिः कृतम्' इत्युपालभ्य ते पुरुषैर्वृतिं . कारयित्वा सबाल-वृद्धस्य ग्रामस्य दहनं 10 कृतम् ॥ २४८९ ॥ एष दृष्टान्तः । अर्थोपनयस्त्वेवम्
__ एगमरणं तु लोए, आणऽइआरुत्तरे अणंताई ।
अवराहरक्खणट्ठा, तेणाणा उत्तरे बलिया ॥ २४९० ॥ लोके आज्ञाया अतिचारे-अतिक्रमे एकमेव मरणमवाप्यते, लोकोत्तरे पुनराज्ञाया अतिचारेऽनन्तानि जन्म-मरणानि प्राप्यन्ते । तेन कारणेनापराधरक्षणार्थं लोकोत्तरे आज्ञा बलीयसी 15 ॥२४९० ॥ अथानवस्था-मिथ्यात्व-विराधनापदानि व्याचष्टे
अणवत्थाऍ पसंगो, मिच्छने संकमाइया दोसा ।
दुविहा विराहणा पुण, तहियं पुण संजमे इणमो ।। २४९१ ॥ 'यद्येष बहुश्रुतोऽप्येवं सागारिके प्रतिश्रये स्थितस्ततः किमहमपि न तिष्ठामि ?' इत्येवमनवस्थायामन्यस्यापि प्रसङ्गो भवति । मिथ्यात्वे शङ्कादयो दोषाः, शङ्का नाम-किं मन्ये यथा वादिन- 20 स्तथा कारिणोऽमी न भवन्ति ?, आदिशाद विरत्यादिधर्म प्रतिपद्यमानानां विपरिणाम इत्यादिदोपपरिग्रहः । विराधना पुनर्द्विविधा-संयमे आत्मनि च । तत्र संयमविषया तावदियम् ॥२४९१॥
अणहादंडो विकहा, वक्खेवों विसोत्तियाएँ सइकरणं ।।
आलिंगणाइदोसा, असन्निहिए ठायमाणस्स ॥ २४९२ ॥ अर्थः-प्रयोजनं तदभावोऽनर्थः तेन दण्डोऽनर्थदण्डः, स च द्रव्यतो यदकारणे राजकुले २० दण्ड्यते, भावतस्तु निष्कारणं ज्ञानादीनां हानिः सागारिके प्रतिश्रये स्थितानां भवति । 'विकथा' वक्ष्यमाणरूपा । 'व्याक्षेपो नाम' तां प्रतिमा प्रेक्षमाणस्य द्वितीयसाधुना सहोल्लापं कुर्वतः सूत्रार्थपरिमन्थः । विश्रोतसिका द्रव्य-भावभेदाद् द्विधा । द्रव्यतः सारणीपानीयं वहमानं तृणादिकचवरेण पुरःस्थितेन निरुद्धं यदन्यतः कुशारादिषु गच्छति ततश्च सस्यहानिरुपजायते । भावतस्तु ज्ञानादिजले जीवकुल्यायां वहमानतृणादिकचवरस्थानीयया चित्तविप्लुत्या निरुद्धे 30 सति चारित्रसस्यविनाशो जायते सा विश्रोतसिकेत्युच्यते । तया स्मृतिकरणं भुक्तभोगिनाम , ..१ तओ तस्सेव गामस्स सवालवुडेहिं पुरि° कां० ॥
२ या समुत्पन्नया स्मृ कां० ॥ ३°म् , उपलक्षणत्वादभु को० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org