________________
६९८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५
अनेसि उवभोगं, करिज वाएज वुड्डाहो ॥ २४५८ ॥ स्मृतिश्च कौतुकं चेति द्वन्द्वैकवद्भावः, तेन स्मृति-कौतुकेन द्वावपि भुक्ता-ऽभुक्तभोगिनौ वस्त्राणि वा परिदधीयाताम् , आभरणं वा स्वशरीरे लगयेताम् , 'अन्येषां वा' गन्व-शयनीया
ऽऽसनादीनामुपभोगं कुर्याताम् , आतोद्यं वा वादयेताम् । असंयतो का संयतमलङ्कृतविभूषितं दृष्ट्वा 5 लोकमध्ये उड्डाहं कुर्यात् ॥ २४५८ ॥ किञ्च
तच्चित्ता तल्लेसा, भिक्खा-सज्झायमुक्कतत्तीया।
विकहा-विसुत्तियमणा, गमणुस्सुय उस्मुयम्भूया ॥ २४५९ ॥ तदेव-स्त्रीरूपादिचिन्तनात्मकं चित्तं येषां ते तचित्ताः । लेश्या नाम-तदङ्गपरिभोगाध्यवसायः, सैव लेश्या वेषां ते तल्लेश्याः । भिक्षा-खाध्याययोर्मुक्ता तप्तिः-व्यापारो यैस्ते भिक्षा-स्वाध्याय10 मुत्ततप्तिकाः। तथा संयमाराधनीया वाम्योगप्रवृत्तिः सा कथा, तद्विपक्षभूता विकथा, विश्रोत. सिका नाम-स्त्रीरूपादिस्मरणजनिता चित्तविप्लुतिः, तयोर्मनो येषां ते विकथा-विश्रोतसिकामनसः । एवंविधास्ते केचिद् गमने-अवधावने उत्सुकीभवन्ति, केचिच 'उत्सुकीभूताः' उत्प्रव्रजिता इत्यर्थः ॥ २४५९ ॥ तत्र विकथा कथं भवति ? इत्याह
सुट्ट कयं आभरणं, विणासियं न वि य जाणसि तुम पि । 16 मुच्छुड्डाहो गंधे, विसुत्तिया गीयसदेसु ॥ २४६०॥
एकः साधुर्ब्रवीति-'सुष्टु' शोभनं कृतमिदमामरणम् ; द्वितीयः प्राह -विनाशितमेतत् , त्वमप्यविशेषज्ञो न जानासि । एवमुत्तरप्रत्युत्तरिकां कुर्वतोस्तयोरसङ्खडमुपजायते, मूच्छी वा तत्र रूपादौ कोऽपि कुर्यात् , तया चासौ सपरिग्रहो भवति । “उड्डाहो गंधे" त्ति चन्दनादिना
गन्धेनात्मानं यदि कोऽपि विलिम्पति पटवासादिभिर्वा वासयति तत उड्डाहो भवति, नूनं 20 कामिनोऽमी अन्यथा कथमित्थमात्मानं मण्डयन्ति ? इति । » आतोच-गीतशब्देषु च श्रूयमागेषु विश्रोतसिका जायते। अनेन विश्रोतसिकापदमपि व्याख्यातम् ॥२४६०॥ अपि च
निचं पि दव्वकरणं, अवहियहिययस्स गीयसद्देहि ।
पडिलेहण सज्झाए, आवासग भुंज वेरत्ती ॥ २४६१॥ 'नित्यमपि' सर्वकालं गीतादिशब्दैरपहृतहृदयस्य प्रत्युपेक्षणायां खाध्याये आवश्यके भोजने वैरात्रिके उपलक्षणत्वात् प्रामातिकादिकालेषु च द्रव्यकरणमेव भवति न भावकरणम् ,
मणसहिएण उ कारण कुणइ वायाएँ भासई जं च।
एअंतु भाक्करणं, मणरहितं दबकरणं तु॥ (आव० नि० गा० १४८६) इति वचनात् ॥ २४६१ ॥
ते सीदितुमारद्धा, संजमजोगेसु वसहिदोसेणं ।
गलइ जतुं तप्पंत, एव चरित्तं मुणेवव्वं ॥ २४६२ ॥ १ एतदन्तर्गतः पाठः भा० कां• नास्ति ॥ २ » एतन्मध्यमः पाठः कां• पुस्तक एवं वर्तते ॥ ३°णम् । द्रव्यकरणं नाम चेतःशून्या वाकाययोः प्रवृत्तिः। तदुक्तमावश्यकेमणसहिएण० माथा इति ॥ २४६१ ॥ ततः किम् ? इत्याह-ते सीदितु कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org