________________
६९६
सनियुक्ति-लघुभप्यवृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५
दोषेण मा सागांरिकेऽपि प्रतिश्रये वसेयुः । कुतः ? इत्याह- सागारिकापाश्रये निवसतोमा 'त एव' उत्थान-निवेशनादिविषया निश्रादोषा भवेयुः, अतः सागारिकसूत्रं प्रारभ्यत इति ॥२४४९ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या - नो कल्पते निर्मन्थानां वा निर्मन्थीनां वा 'सागारिके' सीगारिकं-द्रव्यतो भावतश्च वक्ष्यमाणलक्षणं तदत्रास्ति इति व्युत्पत्तेः अभ्रादित्वाद् b अप्रत्यये सागारिकः, ईदृशे उपाश्रये वस्तुमिति सूत्रसङ्क्षेपार्थः ॥ अथ निर्युक्तिविस्तरःसागारियनिक्खेवो, चउव्विहो होइ आणुपुव्वीए ।
नामं ठवणा दविए, भावे य चउन्विहो भेदो ॥ २४५० ॥
सागारिकपदस्य निक्षेपश्चतुर्विध आनुपूर्व्या भवति, तद्यथा - नाम्नि स्थापनायां द्रव्ये भावे चेति । एष चतुर्विघो मेदः || २४५० ॥ तत्र नाम - स्थापने गतार्थे, द्रव्यतो नोआगमतो 10 ज्ञशरीर - भव्यशरीरव्यतिरिक्तं द्रव्यसागारिकमाह
रूवं आभरणविही, वत्थालंकार भोयणे गंधे ।
आउज नट्ट नाडग, गीए सयणे य दव्वम्मि ।। २४५१ ॥ रूपमाभरणविधिर्वस्त्रालङ्कारो भोजनं गन्धा आतोद्यं नृत्तं नाटकं गीतं शयनीयं च एतद् द्रव्यसागारिकेम् || २४५१ ॥ तत्र रूपपदं व्याख्याति —
जं कटुकम्ममाइसु, रूवं सट्टाणें तं भवे दव्वं ।
जं वा जीवविमुकं, विसरिसरूवं तु भावम्मि ॥ २४५२ ॥
यत् 'काष्ठकर्मादिषु' काष्ठकर्मणि दा चित्रकर्मणि वा लेप्यकर्मणि वा पुरुषरूपं स्त्रीरूपं वा निर्मितं तत् खस्थाने द्रव्यसागारिकं भवेत् । स्वस्थानं नाम - निर्ग्रन्थानां पुरुषरूपं निर्ग्रन्थीनां तुरूपम् । यत्तु विसदृशरूपं तद् भावसागा रिकम्, निर्ग्रन्थानां स्त्रीरूपं निर्ग्रन्थीनां तु पुरुष20 रूपं भावसागारिकमित्यर्थः । यद् वा जीवविप्रमुक्तं पुरुषशरीरं स्त्रीशरीरं वा तदपि स्वस्थाने द्रव्यसागारिकं परस्थाने तु भावसागारिकमिति ॥ २४५२ ॥
15
अथ "आभरणविही" इत्यादि व्याख्यायते - आभरणं - कटकादि तस्य विधिः - भेदा आभरणविधिः । वस्त्रमेवालङ्कारो वस्त्रालङ्कारः; यद्वा वस्त्राणि चीनांशुकादीनि, अलङ्कारो द्विधा केशालङ्कार-माल्यालङ्कारभेदात् । भोजनमशन-पान - खाद्य - स्वाद्यभेदाच्चतुर्विधम् । गन्धः-व :-कोष्ठ25 पुट्पाकादिः । आतोद्यं चतुर्विधम् — ततं विततं धनं शुषिरं च । तत्र —
तसं वीणाप्रभृतिकं, विततं मुरजादिकम् ।
घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥
नृत्तमपि चतुर्विधम् तद्यथा— अञ्चितं रिभितम् आरभडं भसोलम्, एते चत्वारोऽपि भेदा नाट्यशास्त्रप्रसिद्धाः । नाटकम् - अभिनयविशेषः । अथवा
नहं होइ अगीयं, गीयजुयं नाडयं तु नायव्वं ।
आभरणादी पुरिसोवभोग दव्वं तु सट्टाणे ।। २४५३ ॥
30
१ सागारिकयुक्ते उपाश्रये वस्तु' भा० कां० ॥
२ 'कमिति निर्युक्तिगाथासमासार्थः ॥२४५१ ॥ अथैनामेव विवरीषुः प्रथमतो रूप कां० ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International