________________
६९४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सा० नि० प्र० सू० २४ संचरणं वसभा वा, ताओ व अपच्छिमा पिंडी ॥ २४४३ ॥ अध्क्नो निर्गता आदिशब्दादध्वनि वहमानका अध्वशीर्षे प्राप्ता वा त्रिकृत्वः परिगृहीतां बसर्ति मार्गयित्वा यदि न प्राप्यते ततः सागारिकस्यानिश्रयाऽपि तिष्ठेयुः । तत्र च 'संवर' कपाटं तदन्यतोऽपि मार्गयित्वा दातव्यम् । अथ कपाटं न प्राप्यते ततो वृषभा गृहीभूय यः 5 कश्चित् तरुणादिः संयतीरुपद्रवति तं प्रहरणादिभिर्निवारयन्ति । अथ वृषभा न सन्ति ततस्ता एव संयत्यो दण्डकव्यग्रहस्ताः पिण्डीभूय तिष्ठन्ति, यस्तत्रोपद्रवं चिकीर्षति तं दण्डकमुद्यम्य निवारयन्ति, बोलं च महता शब्देन कुर्वन्ति । एषा अपश्चिमा यतनेति ॥२४४३॥ अथवा
मोइय-महतरमाई, समागयं वा भयंति गामं तु ।
निवगुत्ताणं वसही, दिजउ दोसा उ मे उवरिं ॥ २४४४॥ 10 तत्र ग्रामादौ यो भोगिको महत्तरो वा आदिशब्दादन्यो वा प्रमाणभूतस्तम् अथवा ग्राममेकत्र सभादौ 'समागतं' मिलितं दृष्ट्वा साधवो भणन्ति-नृपः-राजा तेन गुप्ताः-रक्षिताः सन्तो वयं वव्रताचारं परिपालयामः, अतो नृपगुप्तानामस्माकं वसतिर्दीयताम्, अन्यथा ये शून्ये प्रतिश्रये तिष्ठन्तीनां संयतीनां तरुण-स्तेनाद्युपद्रवदोषा भवेयुः ते सर्वेऽपि “भे" युष्माकमुपरि भविष्यन्ति । एवमुक्ते ते भोगिकादयः संयतीप्रायोग्यां परिगृहीतां वसतिं दापयन्ति 15 स्वयं वा प्रयच्छन्ति ॥ २४४४ ॥ अथ ये वृषभा बहिः प्रहरणादिव्यग्रहस्तास्तिष्ठन्ति ते ईदृशाः कर्तव्या इति दर्शयति
कयकरणा थिरसत्ता, गीया संबंधिणो थिरसरीरा ।
जियनिर्देिदिय दक्खा, तब्भूमा परिणयवया य ॥ २४४५ ॥ 'कृतकरणाः धनुर्वेद कृताभ्यासाः, 'स्थिरसत्त्वाः' निश्चलमानसावष्टम्भाः, 'गीताः' सूत्रार्थ20 वेदिनः, 'सम्बन्धिनः' तासामेव संयतीनां नालबद्धा भ्रात्रादिसम्बन्धयुक्ता इत्यर्थः, 'स्थिरशरीराः'
शारीरबलोपेताः, जिताः-वशीकृता निद्रा इन्द्रियाणि च यैस्ते जितनिद्रेन्द्रियाः, 'दक्षाः' कुशलाः, 'तद्भौमाः' तस्यामेव भूमौ भवास्तद्भूमिवास्तव्यलोकपरिचिता इत्यर्थः, 'परिणतवयसश्च' अतिक्रान्त्यौवना मध्यमवयःप्राप्ताः, एवंविधा वृषभास्तत्र स्थापयितन्या इति ॥ २४४५॥
सूत्रम्25 कप्पइ निग्गंथाणं सागारियनिस्साए वा अनिस्साए
वा वस्थए २४ ॥ कल्पते निर्बन्थानां सागारिक निश्राय वा अनिश्राय वा वस्तुमिति ॥ अत्र भाष्यम्
साहू निस्समनिस्सा, कारणि निस्सा अकारणि अनिस्सा ।
निकारणम्मि लहुगा, कारणे गुरुगा अनिस्साए ॥ २४४६ ॥ 30 साधवः सागारिकस्य निश्रया अनिश्रया वा वसन्ति । तत्र कारणे निश्रया अकारणे
१°भा बहिःस्थिताः सन्तो यः भा.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org