________________
६८
यनियुक्ति-लघुभाष्य-वृत्तिके बृहन्कल्पसूत्रे [दक्रतीरप्रकृते सूत्रम् १९ अहया पंचण्हं संजईण समणाण चेव पंचण्हं ।
पणगादी आरद्धं, णेयव्यं जाव चरिमपदं ॥ २४०६ ॥ अथवा क्षुल्लिकादिभेदात् पञ्चानां संयतीनां श्रमणाना क्षेत्र पञ्चानां पञ्चकादरारब्ध प्रायश्चित्तं तावद नेतव्यं यावत 'चरमपदं' पाराञ्चिकम् ।। २४०६ ॥ एतदेव सविशेषमाह
संजइ संजय तह संपऽसंप अहलंद पोरिसी अहिया ।
चिट्ठाई अद्दिट्टे, दिट्टे पणगाइ जा चरिमं ।। २४०७ ॥ संवत्यः क्षुलिका स्थविरा भिक्षुणी अभिपेका प्रवर्तिनी चेति पञ्चविधाः, संयता अपि क्षुल्लक-स्थविर-भिक्षुको-पाध्याया-ऽऽचार्य भेदात् पञ्चधा, “संपऽसंप' त्ति सूचकत्वात् सूत्रस्य सम्पाति
भमसम्पातिमं वा दकतारम् , यथालन्द-पोपी-अधिकपारुपलक्षणं कालत्रयम् , स्थान-निषदनादीनि 10 च दश पदानि, अदृष्टे दृष्टे चेति पदद्वयम् । एतेषु पदेषु पञ्चकादिकं चरमं प्रायश्चित्तं यावद् नेतन्यम् ॥ २४०७ ॥ कियन्ति पुनः प्रायश्चित्तस्थानानि भवन्ति ? इति दर्शयति
पण दस पनरस वीसा, पणवीसा मास चउर छ च्चेव ।
लहु गुरुगा सम्वेते, छेदो मृलं दुगं देव ।। २४०८।। पञ्चरात्रिन्दिवानि दशरात्रिन्दिवानि पञ्चदशरात्रिन्दिवानि विंशतिरात्रिन्दिवानि पञ्चविंश16 तिरात्रिन्दिवानि मासिकं चत्वारो भासाः पण्मासाश्च, एतानि सर्वाणि लधुकानि गुरुकाणि च, तद्यथा---लघुपञ्चरात्रिन्दिवानि गुरुपञ्चरात्रिन्दिवानि इत्यादि, एतानि षोडश सञ्जातानि, छेदो मूल 'द्विकं चैव' अनवस्थाप्य-पाराञ्चिकयुगम् , एवं विंशतिः प्रायश्चित्तस्थानानि भवन्ति ॥२४०८॥ अथामीषामेव पदानां चारणिकां कुर्वन्नाह---.
पणगाइ असंपाइम, संपाइमऽदिट्टमेव दिट्ट य ।
चउगुरुऍ ठाइ खुड्डी, सेसाणं वुटि एकेकं ॥ २४०९ ॥ असम्पातिमे यथालन्दमदृष्टा अल्लिका तिष्ठति लघुपञ्चकम् , दृष्टा तिष्ठति गुरुपञ्चकम् , पौरुषीमदृष्टा तिष्टति गुरुपञ्चकम् , दृष्टा तिष्ठति लघुदशकम् , अधिक पौरुपीमदृष्टा तिष्ठति लघुदशकम् , दृष्टायां गुरुदशकम् । सम्पातिमे यथालन्दमदृष्टा तिष्ठति गुरुपञ्चकम् , दृष्टा तिष्ठति लघुदशकम् , पौरुपीमदृष्टा तिष्ठति लघुदशकम् , दृष्टायां गुरुदशकम् , समधिकां 25 पौरुपीमदृष्टायां तिष्ठन्त्यां गुरुदशकम् , दृष्टायां लघुपञ्चदशकम् । एवमूर्द्धम्यानमाश्रित्योक्तम् । निर्यादन्त्यास्तु गुरुपञ्चरात्रिन्दिवेभ्यः प्रारब्धं गुरुपञ्चदशरात्रिन्दिवेषु, त्वग्वर्त्तनं कुर्वत्या लघुदशरात्रिन्दिवादारब्धं लघुविंशतिरात्रिन्दिवेषु, एवं निद्रायमाणा गुरुविंशतिरात्रिन्दिवेषु, प्रचलायमानाया लघुपञ्चविंशतिरात्रिन्दिवेषु, अशनाद्याहारमाहरन्त्या गुरुपञ्चविंशतिरात्रिन्दिवेषु, उच्चारप्रश्रवणे आचरन्त्या लघुमासे, स्वाध्यायं विदधानाया मासगुरुके, धर्मजागरिकया जाग्रत्याश्चतुले3. धुके, कायोत्सँग कुर्वत्याश्चतुर्गुरुके तिष्ठति । एवं भुल्लिकायाः प्रायश्चित्तनुत्तम् । शेषाणां तु स्थविरादीनामेकैकं स्थानमुपरि वर्द्धते अधन्नाचनकं स्थानं हीयते । तद्यथा--स्थविराया गुरु१ वढते केक भा० का० ता० ॥ २'गरिकायां चतु भा० ॥ ३ त० डे० मो० ले० विनाऽन्यत्र-त्सर्गे चतु भा० । 'त्सर्गेण तिष्ठन्त्याश्चतु कां० ॥
चर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org