________________
भायगाथाः २३९२- ९८१
प्रथम उद्देशः ।
६८१
साधो 'शाप' वक्ष्यमाणलक्षणमगारिणां जायते । मज्जनं च विधीयमानं दृष्ट्वा स्मृतिकरणं भुक्तभोगिनाम्, उपलक्षणत्वादभुक्तभोगिनां च कौतुकमुपजायते || २३९५ ॥ अथैनामेवं निर्युक्तिगाधां विवृणोति
अन्नत्थ व चंक्रमती, आयमणऽण्णत्थ वा वि वोसिरइ । कोनाली चकमणे, परकूलाओ वि तत्थेइ ।। २३९६ ॥
कश्चिद् 'दकतीरे चङ्क्रमणं करिष्यामि इत्यभिप्रायेणायातः साधुं दृष्ट्वा ततः स्थानादन्यत्र चङ्क्रम्यते, वाशब्दात् कश्चिदन्यत्र चङ्क्रम्यमाणः साधुं विलोक्य तत्रागत्य चङ्गम्येत । एवम् 'आचमनं ' निर्लेपनं तत् कर्तुकामः संज्ञां वा व्युत्त्रष्टुकामः साधुं दृष्ट्वा अन्यत्र गत्वा अन्यतो वा तत्रागत्य निर्लेपयति व्युत्सुजति वा । तथा कश्चिदगारो गन्तुकामः परकूले चम्यमाणं साधुं निरीक्ष्य “कोनालि" त्ति गोष्ठी तां साधुना सह करिष्यामीति मत्वा तदर्थं चङ्क्रमणं कर्तु परकू - 10 लौदपि तत्रागच्छति । सर्वत्र साधुनिमित्तमागच्छन्नागतस्तिष्ठश्च षट् कायान् विराधयेत् ॥२३९६॥ "अच्छंते संकापय" त्ति पदं व्याख्यानयति---
1
ग- मेहुणकाए, लहुगा गुरुगा उ मूल निस्संके । दगतूर कोंचवीरग, पवंस केसादलंकारे ।। २३९७ ।।
साधुं दकतीरे तिष्ठन्तं दृष्ट्वा कश्चिदगारः शङ्कां कुर्यात् — किमेष उदकपानार्थं तिष्ठति । 15 उत मैथुने दत्तसङ्केतां काञ्चिदागच्छन्तीं प्रतीक्षते । तत्रोदकपानशङ्कायां चतुर्लघु, निःशङ्कते चतुर्गुरु; मैथुनशङ्कायां चतुर्गुरु, निःशङ्किते मूलम् । “मज्जण दहुं सईकरणं" ति ( गा० २३९५) पदं व्याख्यायते कोऽपि मज्जनं कुर्वन् तथा कथञ्चिद् जलमास्फालयति यथा 'दकतूर्यम्' उदके मुखादितूर्याणां शब्दो भवति । यद्वा कोऽपि क्रोञ्चवीरकेण जलमाहिण्डते । क्रोञ्चवीरको नाम पेटासदृशो जलयानविशेषः । “पघंस” त्ति स्रात्वा पटवासादिभिः खशरीरं कोऽपि 20 प्रधर्षयति । यद्वा "केसादलंकारे" त्ति केश-वस्त्र-माल्या ऽऽभरणा - ऽलङ्कारैरात्मानमलङ्करोति । एतद् मज्जनादिकं दृष्ट्वा भुक्ता-भुक्तसमुत्थाः स्मृत्यादयो दोषाः ॥ २३९७ ॥
एवं पुरुषेषु भणितम् । अथ स्त्रीषु दोषान् दर्शयति —
मञ्जणवहणास अच्छते इत्थि ति गहणादी |
एमेव कुच्छितेतर, इत्थि सविसेस मिहुणेसु ।। २३९८ ।। सपरिग्रहस्त्रीणां वसन्तादिपर्वण्यन्यत्र वा या जलक्रीडा यद्वा सामान्यतो मल-दाहोपशमनार्थं स्नानं तद् मज्जनमुच्यते, तस्य जलवहनस्थानेषु स्त्रीणां सम्बन्धिषु तिष्ठन्तं साधुं दृष्ट्वा तदीयो तिष्ठति साधौ शङ्कापद्मगारिणां जायते । मज्जनं च विधीयमानं दृष्ट्वा स्मृतिकरणमुपजायते ।। २३९५ ॥ अथैनामेव गाथा भा० ॥
Jain Education International
१ 'व द्वारगाथां कां० ॥
२ लात् तत्रागच्छति, तन्निमित्तं च पट् कायानुपगृहाति ॥ २३९६ ॥ “ अच्छंत्रे संकापय" ति पदं व्याचष्टे -- दग° भा० ॥
३त्ति चन्दनादिभिः स्वश° भा० ॥
5
४ ° तच्च दृष्ट्वा भा० ॥
For Private & Personal Use Only
25
www.jainelibrary.org