________________
भाय्यगाथाः २३८७--९१]
प्रथम उद्देशः ।
६७९
साधुं दृष्ट्वा ते तिर्यञ्च भीताः शीघ्रगत्या पलायमाना अन्योऽन्यं वा अभिघातयेयुः, पटकायानां वा तन्निमित्तं शीघ्रं धावमाना अभिघातं वियुः, तत्र “छक्काय चउलु लहुगा" ( गा० ४६१ गा० ८७९ च ) इत्यादिकं कायविराधनानिष्पन्नं प्रायश्चितम् । दृप्ता वा तिर्यञ्चस्तस्यैव साधोराहचनादिनाऽऽत्मविराधनां कुर्युः । अनेनाहननपदं व्याख्यातम् ॥ २३८९ ॥
" अणहिया से ( गा० २३८७ ) अन्नतुहेणं ( गा० २३८८ ) " ति पदद्वयं भावयति--- अत-पवातो सो चैव य मग्गो अपरिभुक्त्त हरियादी ।
ओवग कूडे मगरा, जई घुटे तसे य दुहतो वि ।। २३९० ॥
अर्थं तृषामसहिष्णवस्ते गवादयो अतटेन वा अतीर्थेन अन्यतीर्थेन वाऽवतरेयुः छिन्नटके वा प्रपातं दद्युः ततः परितापनाद्युत्था सेवारोपणा । अथवा 'स एव' अभिनवो मार्गः प्रवर्तते तत्र चापरिभुक्तेनावकाशेन गच्छन्तो हरितादीनां छेदनं कुर्युः तत्र तन्निष्पन्नं प्रायश्चित्तम् 110 एतेन च्छेदनपदं व्याख्यातम् । " ओवग" त्ति गर्त्ता तस्यां वा अतीर्थेनावतीर्णाः सन्तः - ते पतेयुः, अतीर्थे वा केनचिलुब्धकेन कूटं स्थापितं भवेत् तेन कूटेन बद्धा विनाशमभुवते, अतीर्थेन वा जलमवतीर्णा मर्करादिभिः कवलीकियन्ते, तथा “जइ घुटे" चि अन्यतीर्थेनातीर्थेन वा साधुनिमित्तमवतीर्णास्त्रसविरहितेऽकाये यावतो घुण्टान् कुर्वन्ति तावन्ति चतुर्लधूनि । “तसे य” त्ति अचित्तेऽकाये यदि द्वीन्द्रियमश्नाति ततः पड्लघुकम्, त्रीन्द्रिये प- 15 चतुरिन्द्रिये च्छेदः, पञ्चेन्द्रिये एकस्मिन् मूलं द्वयोरनवस्थाप्यं त्रिषु पञ्चेन्द्रियेषु पाराचिकम् । “दुहओ वि" ति यत्राप्कायोऽपि सचित्तः द्वीन्द्रियादयश्च तत्र सास्तत्र द्वाभ्याम्अष्काय-त्रसविराधनाभ्यां निप्पन्नं प्रायश्चित्तम् । सर्वत्रापि च द्वीन्द्रियेषु षट्सु त्रीन्द्रियेषु पञ्चसु चतुरिन्द्रियेषु चतुर्षु वेन्द्रियेषु त्रिषु पाराञ्चिकम् || २३९० ॥ एते तावदारण्यकतिर्यक्मुत्था दोषा उक्ताः । अथ ग्रामेयकतिर्यक्समुत्थान् दोषानुपदर्शयति
रुकम्,
गामेय कुच्छ्रियाऽकुच्छिया य एकेक दुडुदुड्डा य ।
दुट्ठा जह आरण्णा, दुगुंछियऽदुगुछिया नेया ।। २३९१ ॥ कास्तिर्यञ्च द्विविधाः - 'कुत्सिताः ' जुगुप्सिताः 'अकुत्सिताः' अजुगुप्सिताः । जुगुप्सिता गर्दभादयः, अजुगुप्सिता गवादयः । पुनरेकैके द्विविधाः – दुष्टा अदुष्टाश्च । तत्र
१ कुर्युः तत्र परिताप महादुःखादिका ग्लानारोपणा || २३८९ ॥ अथ “अन्नतूहेणं” ति पदं भाव भा० ।
" दित्ता तिरिया अभिहणेज्जा साधु, तत्थ आतविराधणा " परियाव महादुक्खे" ( गा० १८९९ ) । काय. विराधणाए “छक्काय चउसु लहुया" । " अणहियासे य अन्नतूहेणं" ति - अत• गाधा ॥” इति चूर्णो ॥
२ ज घोडे भा० ता० ॥ ३ तं तत्र स्थितमवलोक्य ते ग° भा० ॥
४] एतन्मध्यगतः पाठः भा० त०डे० कां नास्ति ॥ ५ 'कर-सुंसुमारादि भा० ॥
६ ण्यकानां दोषा उक्ताः । अथ ग्रामेयकाणां दोषा भा० । “ एते ताव आरण्यमाणं दोवा भणिता । इयागिं गामेयगाणं दोसा भण्णंति - गामेय० गाधा" इति चूर्णौ विशेषचूर्णो ॥
७ °च्छिकुच्छिए य भा० त० दे० ता० ॥
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org