________________
६६६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अपावृतद्वारोपाश्रयप्र० सू०१४ वक्तव्यमित्यर्थः । यद्वा 'हे अनाथ!' निःखामिक! किं ते नास्ति माता वा पिता वा यदेवमस्यां वेलायां पर्यटसि ! इति ॥ २३४८॥
भंजंतुवस्सयं णे, छिन्नाल जरग्गगा सगोरहगा।
नत्थि इहं तुह चारी, नस्ससु किं खाहिसि अहन्ना! ॥ २३४९ ॥ । 'भञ्जन्ति' विध्वंसन्ते “णे" 'अस्माकमुपाश्रयं 'छिन्नालाः' तथाविधा दुष्टजातीयाः 'जरद्वाः' जीर्णबलीवर्दाः 'सगोरथकाः' कल्होडकयुक्ताः, अतो नास्त्यत्र त्वद्योग्या चारिः, 'नश्य' पलायख, किमत्र खादिष्यसि 'अधन्य!' हे निर्भाग्य ! त्वम् ? । प्राकृतत्वाद् गाथायां दीर्घत्वम् । एतेनान्यव्यपदेशभजया तस्य प्रविशतः प्रतिषेधः कृतो भवति ॥ २३४९ ॥ द्वितीयपदमाह
अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए।
दव्वस्स व असईए, ताओ व अपच्छिमा पिंडी ॥ २३५० ॥ ___ अध्वनिर्गतादयः संयत्यः 'त्रिकृत्वः' त्रीन् वारान् वसतिं मार्गयित्वा 'असति' अलभ्यमाने गुप्तद्वारे उपाश्रयेऽपावृतद्वारेऽपि वसन्ति । तत्र यदि कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते ततः 'द्रव्यस्य' कपाटस्यासति कण्टिकादिकमप्यानीय द्वारं पिधातव्यम् । यावद् 'अपश्चिमा' सर्वान्तिमा यतना "ताओ व पिंडि" ति ताः सर्वा अपि पिण्डीभूय परस्परं करबन्धं 11 कृत्वा दण्डकव्यग्रहस्तास्तिष्ठन्तीति ॥ २३५० ।। एनामेव नियुक्तिगाथां व्याचष्टे
अनत्तो व कवाडं, कंटिय दंड चिलिमिलि बहिं किढिया ।
पिंडीभवंति सभए, काऊणऽन्नोन्नकरबंधं ॥ २३५१ ॥ कपाटयुक्तस्य द्वारस्याभावेऽन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् । अथ याच्यमानमपि तन्न लब्धं ततो वंशकटो याचितव्यः । तस्यालामे 'कण्टिकाः' कण्टकशाखाः । तासा20 मप्राप्तौ दण्डकैस्तिरश्चीनैश्चिलिमिलिका क्रियते । तावतां दण्डकानामभावे वस्त्रचिलिमिलिका
बध्यते । बहिरमूले 'किढिकाः' स्थविराः क्रियन्ते । अथ कोऽपि तत्र तासामभिद्रवणं करोति ततस्तादृशे सभये' सोपसर्गे सत्यन्योन्यं करबन्धं कृत्वा पिण्डीभवन्ति ॥ २३५१ ॥ कथं पुनः ? इत्यत आह
अंतो हवंति तरुणी, सदं दंडेहि ते पतालिंति ।
अह तत्थ होंति वसभा, वारिंति गिही व ते होउं ॥ २३५२ ॥ 'अन्तः' मध्ये तरुण्यो गृहीतदण्डकहस्तास्तिष्ठन्ति, बहिस्तु स्थविराः, ताश्चोभय्योऽपि 'शब्द' बृहद्भनिना बोलं कुर्वन्ति येन भूयाँल्लोको मिलति, ताँश्च स्तेन-मैथुनार्थिन उपद्रवतो दण्डकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति ततस्ते गृहिणो भूत्वा तान् वारयन्ति ॥ २३५२ ॥ १ किं काहिसि ता० विना ॥ २ “दव्वं ति कवाडं" इति चूर्णौ विशेषचूर्णौ च ॥ ३°ना ताः सर्वा अपि "पिंडि"त्ति पिण्डीभूय तिष्ठन्ति येन ताः कोऽप्यभिद्रोतुं न शकुयादिति नियुक्तिगाथासमासार्थः ॥ २३५० ॥ अथैनामेव व्याचले कां० । °ना ताः सर्य अपि "पिंडि" त्ति सूचकत्वात् सूत्रस्य पिण्डीभवन्ति ॥ २३५० ॥ एतदेव व्याचष्टे भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org