________________
६६४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अपावृतद्वारोपाश्रयप्र० सू०१४ नोपजायते तथा 'अभीक्ष्णं' पुनः पुनः स्पर्शना प्रवर्त्तिन्या कर्तव्या । प्रतिहारी च द्वारमूले संस्तारयति ॥ २३४०॥ कथम् ? इति अत आह्
तणुनिदा पडिहारी, गोविय घेत्तुं च सुबइ तं दारं ।
जग्गंति वारएण व, नाउं आमोस-दुस्सीले ॥ २३४१॥ 5 तन्वी-स्तोका निद्रा यस्याः सा तथा एवंविधा प्रतिहारी तद् द्वारं बद्ध्वा तथा प्रन्थि गोपयित्वा स्वपिति यथा अन्याः संयत्यो न जानन्त्युद्धाटयितुम् । हस्तेन वा तद् दवरकप्रान्तं गृहीत्वा खपिति । अथ तत्र आमोषाः-स्तेना दुःशीला वा अभिपतन्ति ततस्तान् ज्ञात्वा वारकेण रात्री जाग्रति ॥ २३४१ ।। अथ मात्रकयतनामाह
__कुडमुह डगलेसु व काउ मत्तगं इट्टगाइदुरुढाओ । 10
लाल सराव पलालं, व छोटु मोयं तु मा सद्दो ॥ २३४२ ॥ 'कुटमुखे' घटकण्ठके डगलेषु वा मात्रकं 'कृत्वा' स्थापयित्वा तस्य मात्रकस्योपरि 'शरावं' मल्लकं स्थाप्यते, तस्य च बुध्ने च्छिद्रं क्रियते, तत्र च्छिद्रे वस्त्रमयी 'लाला' लम्बमाना चीरिका पलालं वा प्रक्षिप्यते, 'मा मोकं व्युत्सृजन्तीनां शब्दो भवतु' इति कृत्वा । तत उभयपार्श्वत
इष्टकाः क्रियन्ते, आदिशब्दात् पीठकादिपरिग्रहः, तत्रारूढाः सत्यो रात्रौ मात्रके मोकं 16 व्युत्सृजन्ति ॥ २३४२ ॥ अथ स्वपनयतनामाह
सोऊण दोनि जामे, चरिमे उज्झेत्तु मोयमत्तं तु ।
कालपडिलेह झातो, ओहाडियचिलिमिली तम्मि ॥ २३४३ ॥ सुप्त्वा द्वौ 'यामौ' प्रहरौ चरमे यामे उत्थाय मोकमात्रकम् 'उज्झित्वा' परिष्ठाप्य ततः कालं-वैरात्रिकं प्राभातिकं च प्रत्युपेक्ष्य स्वाध्यायो यतनया क्रियते । 'तस्मॅिश्च' चरमे यामे 20 'अवघाटितचिलिमिलीक' चिलिमिलिकॉपिहितं द्वारं भवति, शेषं तु कटद्वयमपनीयत इति भावः ॥ २३४३ ॥ ताश्च कालं गृहीत्वा न प्रतिजाग्रति, कुतः ? इत्याह
संकापदं तह भयं, दुविहा तेणा य मेहुणट्टी य ।
देह-धिइदुब्बलाओ, कालमओ ता न जग्गंति ॥ २३४४ ॥ यदि ताः प्रतिश्रयद्वारे स्थित्वा कालं प्रतिजागृयुः ततः सागारिकस्यान्यस्य वा शङ्कापदं 25 भवति--किं मन्ये एषा कञ्चिदुद्रामकं प्रतीक्षते यदेवमत्रोपविष्टा जागर्ति? इति । 'तथा'
1 ईति कारणान्तरसमुच्चये, » भयं च तासामल्पसत्त्वतयोपजायते । 'द्विविधाश्च स्तेनाः' शरीर
१ कर्तव्या ॥२३४०॥ या च तत्राप्रस्तांवे निर्गच्छति या वा प्रथमतः प्रवेशसमये विलबते सा वक्तव्या भा० । एनदनन्तरं "किं तुज्य एक्याए." २३३८ इति गाथा तट्टीका च वर्तते। टीकासमनन्तरं च "तणुनिद्दा." गाथा वर्तते ॥
२ ~ एतन्मध्यगतः पाठः भा० पुस्तके २३३३ गाथान्तः वर्तते । दृश्यता पत्र ६६२ टिप्पणी ६ ॥ ३ एतदनन्तरं मो० ले प्रत्योः ग्रन्थानम्-१००० इति वर्तते ॥ ४ तस्मिंश्च यामे चिलि मिलिका अवघाटिता-प्रदत्ता भवति भा० ॥ .५ °कया अवघाटितं-पिहि° त• डे० ॥ ६॥ एतन्मध्यगतः पाठः भा० त० डे० नास्ति ॥ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International