________________
भाष्यगाथाः २३२७-३२ ]
प्रथम उद्देशः ।
अने वि होंति दोसा, सावय तेणे य मेहुणट्ठी य । वणी अगारीसु य, दोचं संछोभणादीया || २३३० ॥
अन्येऽप्यभ्यधिका अत्र दोषा भवन्ति । तत्रापावृतद्वारे उपाश्रये श्वापदो वा स्तेनो वा चशब्दात् श्वानो वा प्रविशेयुः, तैश्च यद्विराधनां प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । 'मैथुनार्थी वा' उद्भामकः प्रविशेत् स बलादप्युदारशरीरां संयतीं गृह्णीयात् । व्रतिनीषु वा मध्ये 5 काचिद् व्रतिनी मोहोद्भवेन कस्यापि गृहिणी गृही वा तस्याः संयत्याः प्रसुप्तासु शेषसाध्वीषु रात्रौ काञ्चिदगारीं प्रेष्य दौत्यं कारापयेत् । अगारीषु वा मध्ये काचित् संछोभणं - परावर्त्तं कुर्यात्, संयतीसंस्तारके सा अगारी संयती सत्कानि वस्त्राणि प्रावृत्य शयीत संयती तु तदीयानि वस्त्राणि प्रावृत्यागारस्य सकाशं गच्छेदित्यर्थः । यस्मादेवमादयो दोषास्तस्मादपावृतद्वारे प्रतिश्रये साध्वीभिर्न स्थातव्यम् ॥ २३३० ॥ द्वितीयपदे तिष्ठेतां ( तिष्ठन्तीनां ) विधिमाह -
६६१
पत्थारो अंतो बहि, अंतो बंधाहिं चिलिमिलि उवरिं ।
पडिहारि दारमूले, मत्तग सुवणं च जयणाए ।। २३३१ ॥
प्रस्तीर्यत इति प्रस्तारः, स च द्विधा - अन्तर्बहिश्च । 'अन्तः' अभ्यन्तरप्रस्तारे "बंधाहि "न्ति 'बधान' नियन्त्रय चिलिमिलीमुपैरिष्टात् । ततः प्रतिहारी द्वारमूले तिष्ठति । 'मात्रकं' मोकव्यु - त्सर्जनं वपनं च यतनया कर्त्तव्यमिति" निर्युक्तिगाथासमासार्थः ॥ २३३१ ॥
15
अथ विस्तरार्थमाह
असई य कवाडस्सा, बिदलकडादी अ दो कडा उभओ । फरमुट्ठियस्स सरिसो, बाहिरकडयम्मि बंधो उ ॥ २३३२ ॥ यदि द्वारं कपाटसहितं भवति ततः सुन्दरमेव । अथ कपाटं नास्ति ततः कपाटस्यासति
१ मो० ले० विनाऽन्यत्र – गृहिणः पार्श्वे दूत प्रक्षेपयेत्, गृही वा कश्चित् तस्याः त० डे० । गृहिण दूतप्रेषयेत्, 'अगारिषु वा' गृहस्थेषु कश्चित् प्रसुप्तासु शेषसाध्वीषु रात्रौ कस्याश्चिद् व्रतिन्या दौत्यं कारापयेत्, दूतीं प्रेषयेदित्यर्थः । "संछोभण" ति परावर्त्तः, स चायम् - संयती संस्तारके अन्या काचिदविरतिका संयतीसत्कानि वस्त्राणि प्रावृत्य शयेत् ( शयीत ) संयती तु तदीयानि वस्त्राणि प्रावृत्यागारिणः समीपं गच्छेत्, अगारो वा संयती सकाशमागच्छेत् ॥ २३३० ॥ यस्मादेवमादयो दोषास्तस्मात् किं कर्त्तव्यम् ? इत्याह- पत्थारो गाथा भा० ।
Jain Education International
" संजती काइ मोहुब्भवेण गिहिणो दूतीं पेसेज्जा, अगारो वा रतिं पासुत्तासु दूतीं पेसेज्जा । 'संछोम' त्ति संजति संथारए अन्ना गिहत्थी संजतिश्चियाणि वत्थाणि पाउणित्ता तत्थ निवजेज्जा संजती गच्छेजा, अगारो वा संजेतिसगास एज्जा | जम्हा एते दोसा तम्हा " एयं पत्थारं अन्तो कृत्वा ” सूत्रमुच्चारयितव्यम् ॥ पत्थारो अंतो ० गाद्वा" इति चूर्णौ विशेषचूर्णौ च ॥
२ष्ठतां किं कर्त्तव्यम् ? इत्याह- त० डे० ॥ ३ भा० विनाऽन्यत्र - 'प्रस्तारः' कटः । स च द्वयोः स्थानयोर्विधातव्यः, तद्यथा--अन्त त० डे० ॥ ४ मो० ले० विनाऽन्यत्र - परि । प्रति° मा० । परि । विधिना कायिकी व्युत्सर्जनीया । प्रति त० डे० ॥ ५°ति द्वारगाथा' भा० ॥
For Private & Personal Use Only
10
www.jainelibrary.org