________________
10
२९८
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ अथ निशीथचूर्ण्यभिप्रायेण व्याख्यायते--प्रथमः सोपसर्गदेश इव परिहार्यः । द्वितीयः पुनरगीतार्थः परं सारणिकः स च व्यसनीव ज्ञातव्यः । किमुक्तं भवति ?--सोऽगीतार्थः सन् यत् किमपि वशिप्यान् नोदयति सा नोदना तस्य व्यसनमिव द्रष्टव्यम् , अतो व्यसनाभिभूतभूपति
वदसौ परिहार्यः । तृतीयः पुनरसारणिकत्वाद् गीतार्थोऽप्यज्ञनृपतुल्य इति कृत्वा परित्याज्यः । 5 आस्मिंश्च व्याख्याने "देसो व सोवसम्गो, पढमो बिइओ उ होइ वसणी वा । तइओ अजाणतुल्लो" त्ति पाठो द्रष्टव्यः । पुस्तकेष्वपि बहुष्वयमेव दृश्यत इति ।
यदुक्तं "रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो" (गा० ९३७) त्ति तदेतद् भावयति-"सारो दुविहो दुहेक्केको" सारो द्विविधः-लौकिको लोकोत्तरिकश्च । पुनरेकैको द्विधा-~-बाह्य आभ्यन्तरश्च ॥ ९४२ ॥ एतदेव व्याचष्टे---
गो-मंडल-धन्नाई, बज्झो कणगाइ अंतों लोगम्मि।
लोगुत्तरिओ सारो, अंतो बहि नाण-वत्थाई ॥ ९४३ ॥ गोशब्देन गावो बलीवर्दाश्चोच्यन्ते, उपलक्षणत्वाद् हस्त्यश्वादीनामपि परिग्रहः; मण्डलमिति देशखण्डम् , यथा—षण्णवतिमण्डलानि सुराष्ट्रादेशः; अथवा गोमण्डलं नाम गोवर्गः, उपलक्ष
णत्वाद् महिष्यादिवर्गोऽपि; धान्यानि शालिप्रभृतीनि, आदिशब्दाद् वास्तु-कुप्यादिपरिग्रहः; एष 13 लौकिको बाह्यः सारः । कनकं-सुवर्णम् , आदिग्रहणेन रूप्य-रत्नादीनि; एषः 'अन्तः' इति
आभ्यन्तरः सारः 'लोके' लोकविषयो मन्तव्यः । एतेन द्विप्रकारेणापि सारेण राज्यं पार्थिवेनाsचिन्त्यमानं निस्सारं भवति । लोकोत्तरिकः सारो द्विधा-अन्तर्बहिश्च । तत्रान्तःसारो ज्ञानम् , आदिशब्दाद् दर्शन-चारित्रे च । बहिःसारो वस्त्रादिकः, आदिग्रहणेन शय्या पात्रादीनि गृह्यन्ते । अनेन च द्विविधेनापि लोकोत्तरिकसारेणाऽऽचार्येणाऽसार्यमाणो गच्छो निस्सारो भवतीति प्रकृ20 तम् । तस्माद् गणिनो गच्छमसारयत एतत् प्रायश्चित्तम् । अथवा यो भिक्षुरगीतार्थो गुरूणामनुपदेशेन प्रलम्बानि गृह्णाति तस्य सर्वमेतत् प्रायश्चित्तम् । गीतार्थोपदेशमन्तरेण वाऽगीतार्थस्य खयमेव कार्येषु प्रवर्त्तमानस्याऽयं दोषो भवति ॥ ९४३ ॥
सुहसाहगं पि कजं, करणविहूणमणुवायसंजुत्तं ।
अन्नायऽदेस-काले, विवत्तिमुवजाति सेहस्स ॥ ९४४ ॥ 25 सुखेन साधः-साधनं यस्य तत् सुखसाधकम् , “शेषाद्वा" (सिद्ध० ७-३-१७५ ) इति कच्प्रत्ययः, सुखसाध्यमित्यर्थः । तदपि कार्य करणम्-आरम्भैः प्रयत्न इत्येकोऽर्थस्तद्विहीनम् , तथा यस्य कार्यस्य यः साधनोपायस्तद्विपरीतेनानुपायेन संयुक्तम् , “अन्नाय" ति यद् यस्य कार्यमज्ञातं तत् तेनाऽऽरभ्यमाणम् , 'अदेश-काले च' अनवसरे विधीयमानं शैक्षस्याऽज्ञस्य विपत्तिमुपयाति । विपत्तिशब्देन कार्यस्याऽसिद्धिरत्राभिधीयते । तदुक्तम्गच्छं ण सारेति सो देसो व सोवसग्गो चइतव्यो । बिइओ जो अगीतत्यो गच्छं सारेति सो वसणीव राता चइतव्वो । ततिओ जो गीतत्थो गच्छं ण सारेति सो अजाणगणरिंदो ब्व चइतव्वो।" इत्यादि ।
१°ल्य एवेति । अस्मिंश्च भा० ॥ २ “मंडलं जधा-णावोतयमंडलं बंभाणमंडलं कोट्टयमंडलमित्यादि। अधवा गोमंडलं गोउलं, आदिग्गहणेणं कुवियं" इति चूर्णौ ॥ ३°म्भः तद्वि मो• ले• विना ।।