________________
भाष्यगाथाः ९२२ - २८ ]
प्रथम उद्देशः ।
२९३
अस्यैवार्थस्य प्रसाधनार्थं दृष्टान्तमाह
सोऊण य घोसणयं, अपरिहरंता विणास जह पत्ता । एवं अपरिहरंता, हियसव्वस्सा उ संसारे ।। ९२५ ॥ राज्ञाकारितां घोषणां श्रुत्वा घोषणया च निवारितमर्थमपरिहरन्तो यथा द्रव्यापहारलक्षणं विनाशं प्राप्ताः, एवं तीर्थकरनिषिद्धं प्रलम्बग्रहणमपरिहरन्तः 'हृतसर्वखाः' अपहृतसंयमरूप - 5 सर्वसाराः संसारे दुःखमवाप्नुवन्ति । एषा श्रीभद्रबाहुखामिविरचिता गाथा ॥ ९२५ ॥ अथास्या एव भाष्यकारो व्याख्यानं करोति
छप्पुरिसा मज्झ पुरे, जो आसादेज ते अजाणतो । तं दंडेमि अकंडे, सुर्णेतु पउरा ! जणवया ! य ॥ ९२६ ॥' आगमिय परिहरंता, निद्दोसा सेसगा न निद्दोसा । जिणआणागमचारि, अदोस इयरे भवे दंडो ॥ ९२७ ॥
जह कोइ नरवई, सो छहिं पुरिसेहिं अन्नतरे कज्जे तोसितो इमेणऽत्थेण घोसणं कारेइ'इमे छ प्पुरिसा मज्झ पुरे अप्पणो इच्छाए विहरमाणा महाजणेणं अदिट्ठपुवा अणुवद्धविभवनेवत्था अच्छंति, जो ते छिवइ वा पीडेइ वा मारेइ वा तस्स उम्गं दंड केरेमि, हंदि सुणंतु एअं पउरा ! य जणवया ! य' त्ति । एयं घोसणयं सोऊण ते पउरा जणवया य दंडभीता ते पुरिसे 15 पयतेण वन्न रुवाईहिं चिंधेहिं आगमिऊणं पीडापरिहारकयबुद्धी तेसिं छण्हं पुरिसाणं पीडं परिहरति ते निद्दोसा । जे पुण अणायारमंता न परिहरंति ते रन्ना सबस्सावहारदंडेणं दंडिया । एस दितो । अयमत्थोवणओ —रायत्थाणीया तित्थयरा । पुरत्थाणीओ लोगो । छप्पुरिसत्थाणीया छक्काया । घोसणत्थाणीया छक्कायरक्खणपरूवणपरा छज्जीवणियादओ आगमा । छिवणाइत्थाणीया संघट्टणादी । पउर - जणवयत्थाणीया साहू | दंडत्थाणीओ संसारो । तत्थ जे पयत्तेण 20 छहं कायाणं सरूवं रक्खणोवायं च आगमेऊण जहुत्तविहीए पीडं परिहरंति ते कम्मबंधदंडेणं न दंडिज्जंति, इयरे पुण संसारे पुणो पुणो सारीर - माणसेहिं दुक्खसयसहस्सेहिं दंडिज्जंति ति ॥
अथाक्षरगमनिका - " षट् पुरुषा मम पुरे वर्त्तन्ते, यस्तानजानन्नपि 'आशातयेत्' स्पर्शादिनाऽपि पीडयेत् तमहं दण्डयामि ‘अकाण्डे' अकाले, शृण्वन्तु एतत् 'पौराः !' पुरवासिनः ! 'जानपदाश्च' ग्रामवासिनो लोकाः !" इति राज्ञा कारितां घोषणां श्रुत्वा तान् पुरुषान् 'आगम्य' उपलक्ष्य 25 परिहरन्तः सन्तो निर्दोषाः, ( ग्रन्थाग्रम् - ३०००) 'शेषाः' पुनर्ये पीडां न परिहरन्ति ते न निर्दोषा इति दण्डिताः । एवमत्रापि जिनाज्ञया यः षट्कायानामागमः - परिज्ञानं तत्पूर्वक - चारिणः–संयमाध्वगामिनः सन्तोऽदोषाः, इतरेषां 'भवे' संसारे शारीर मानसिकदुः खलक्षणो दण्डः ॥ ९२६ ॥ ९२७ ॥ गतमाज्ञाद्वारम् । अथानवस्थाद्वारमाह
एगेण कयमकजं, करेइ तप्पच्चया पुणो अन्नो ।
सायाबहुल परंपर, वोच्छेदो संजमै तवाणं ।। ९२८ ॥
१ भा० पुस्तके एतद्द्वाथानन्तरं ग्रन्थानम् ३००० इति वर्तते ॥ २ करेमि ।' एयं घोसणयं भा० विना ॥ ३ भगुणाणं ता० ॥
10
30