________________
भाष्यगाथाः ८९१-९८] प्रथम उद्देशः ।
२८५ त्रिधा-प्राकृतपरिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतं च । तत्र प्राकृतपरिगृहीते लिङ्गिपरिगृहीते च चतुर्लघुकाः ॥ ८९३ ॥
कौटुम्बिकपरिगृहीते पुनश्चत्वारो गुरुकाः । 'दण्डिकारामे' दण्डिकपरिगृहीते उद्याने षड् लघुकाः । गतं मनुष्यपरिगृहीतम् । अथ तिर्यक्परिगृहीतं भाव्यते
तिरिया य दुगु- दुट्ठा, दुढे गुरुगाइरे(गेयरे) लहुगा ॥ ८९४ ॥ 5 तिर्यञ्चश्च द्विविधाः-दुष्टा अदुष्टाश्च । दुष्टाः हस्ति-शुनकादयः, अदुष्टाः रोझ-हरिणादयः। दुष्टतिर्यकपरिगृहीते चतुर्गुरुकाः, 'इतरैः' अदुष्टैः परिगृहीते चतुर्लघुकाः ॥ ८९४ ॥ गतं तिर्यक्परिगृहीतम् । अथ यदुक्तम् "परिगहिए अणुग्गहं कोई" (गा० ८९१) त्ति तदेतद् भावयति
भदेतर सुर-मणुया, भदो पिप्पंति दट्टणं भणइ।
अने वि साहु ! गिण्हसु, पंतो छण्हेगयर कुजा ॥ ८९५॥ 10 यस्य सुरस्य मनुजस्य वा परिग्रहे स अरामो वर्तते स भद्रो वा भवेत् 'इतरो वा' प्रान्तः ।। तत्र भद्रः प्रलम्बं गृह्यमाणं दृष्ट्वा तं साधु भणति-साधु त्वया कृतम् , तारिता वयं संसारसागरात् , अन्यान्यपि हे साधो ! पर्याप्तानि गृहाण इत्यादि । प्रान्तः पुनः षण्णां प्रकाराणामेकतरं कुर्यात् ॥ ८९५ ॥ अथ क एते षट् प्रकाराः ? उच्यते--
पडिहणा खरंटण, उबलभ पंतारणा य उबहिम्मि ।
गिण्हण-कढण-ववहार-पच्छकडुड्डाह-निधिसए ॥ ८९६ ॥ प्रतिषेधनं प्रतिषेधना-निवारणेत्यर्थः १ 'खरण्टना' खर-परुषबचनैर्निर्भर्त्सना २ 'उपालम्भः' सपिपासवचनैः शिक्षा ३ 'प्रान्तापना' यष्टि-मुश्यादि भस्त,डना ४ "उवहिम्मि" ति उपधिहरणम् ५ इति पञ्च भेदाः, ग्रहणाकर्षणव्यवहारपश्चात्कृतोड्डाहनिर्वेषय इत्यक एव षष्ठो भेदः ६ इति सङ्ग्रहगाथासमासार्थः ॥ ८९६ ॥ अथैनामेव विवरीषुराह
जं गहियं तं गहियं, बिइयं मा गिण्ह हरइ वा गहियं ।
जायसु ममं व कज्जे, मा गिण्ह सयं तु पडिसेहो ॥ ८९७॥ __ 'यद् गृहीतं प्रलम्बं तद् गृहीतं नाम, द्वितीयं पुनर्वारं मा ग्रहीः' इति वचनं यद् वक्ति, यद्वा गृहीतं सत् प्रलम्बं तस्य प्रव्रजितस्य हस्ताद 'हरति' उद्दालयति, भणति वा 'कार्ये समापतिते मामेव याचस्व, स्वयं पुनर्मा गृहाण' इत्येष सर्वोऽपि प्रतिषेध उच्यते ॥ ८९७ ॥ अथ खरण्टनामाह
धी मुंडितो दुरप्पा, धिरत्थु ते एरिसस्स धम्मस्स ।
अन्नत्थ वा वि लब्भिसि, मुक्को सि खरंटणा एसा ॥ ८९८॥ धिग् मुण्डितो दुरात्मा । धिगस्तु 'ते' तव सम्बन्धिन ईदृशस्य धर्मस्य, यत्र चौर्य क्रियत इति भावः । यद्वा मया मुक्तोऽसि परमन्यत्रापि त्वमीदृशश्चेष्टितेविडम्बना लप्स्यसे । एषा निष्पि-30 पासनिर्भर्त्सना खरण्टना भण्यते ॥ ८९८ ॥ उपालम्भमाह
१°गाइ इतरे लहुगा उ ता० ॥ २°पाः शुनाल-हरि' मो० ले. विना ॥ ३ उच्यन्त मो. ले. कां.॥ ४ उलंभ ता०॥
20
25