________________
15
२७४
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ कण्णसोक्खेहिँ सद्देहिं, पेमं नाभिनिवेसए ।
दारुणं कक्कसं फासं, कारण अहियासए ॥ (अ० ८ गा० २६) . इत्यस्मिन् श्लोके “कर्णसुखैः' सुश्रवैः शब्दरमूछितो भवेत्" इति शब्दविषयो रागः प्रतिषिद्धः,
"विषहेत स्पर्श दारुणम्" इत्यनेन तु स्पर्शविषयो द्वेष इति शब्द-रूप-रस-गन्ध-स्पर्शानामिष्टा5 निष्टरूपतया दशविधानां मध्यादिष्टशब्दा-ऽनिष्टस्पर्शयोराद्यन्तयोरेव सूत्रलाघवार्थ ग्रहणं कृतम् , अन्यथा ह्येवमभिधातव्यं स्यात्
कन्नसोक्खहिँ सद्देहि, पेमं नाभिनिवेसए । दारुणं कक्कसं सइं, सोएण अहियासए ॥
चक्खुसोक्खेहिं रूवेहिं, पेमं नाभिनिवेसए । 10
दारुणं कक्कसं रूवं, चक्खुणा अहियासए ॥ इत्यादि, परम् “आद्यन्तग्रहणे मध्यस्यापि ग्रहणम्" इति न्यायादष्टावपि मध्यवर्तिनोऽनिष्टशब्दाद्या इष्टस्पर्शान्ता विषया गृहीता भवन्ति; एवमत्रापि 'सूत्रं बृहत्तरं मा भूत्' इति हेतोराद्यान्त्ययोरग्रमूलपलम्बयोर्ग्रहणे मध्यवर्तिनः कन्दादयोऽष्टावपि गृहीता द्रष्टव्याः । एतेषां मूल-कन्दादीनां दशानामपि मेदानां सुखप्रतिपत्त्यर्थमियं गाथा लिख्यते
मूले कंदे खंधे, तया य साले पवाल पत्ते य । पुप्फे फले य बीए, पलंबसुत्तम्मि दस भेया ॥
॥ ८५४ ॥ प्रकारान्तरेण प्रतिवचनमाह
अहवा एगग्गहणे, गहणं तजातियाण सव्वेर्सि।
तेणऽग्गपलंबेणं, तु सूइया सेसगपलंबा ॥ ८५५ ॥ 20 अथवा "एकाहणे तज्जातीयानां सर्वेषां प्रणं भवति" इति न्यायो यतः समस्ति तेनाग्रप्रलम्बग्रहणेन तुशब्दाद् मूलपलम्बग्रहणेन च शेषाणि-कन्दादीनि प्रलम्बानि सूचितानि ॥ ८५५॥ अथ पुनरपि परः प्राह
तलगहणाउ तलस्सा, न कप्पें सेसाण कप्पई नाम ।
एगग्गहणा गहणं, दिटुंतो होइ सालीणं ॥ ८५६ ॥ 25 'तलग्रहणात्' इति उपलक्षणत्वात् तालप्रलम्बग्रहणात् तालस्यैव सम्बन्धीनि मूल-कन्दादीनि प्रल
म्बानि न कल्पन्ते शेषाणां पुनः' आम्रादीनां प्रलम्बानि कल्पन्त इत्यर्थादापन्नम् । 'नाम' इति सम्भावनायाम् , सम्भाव्यते अयमर्थ इति भावः । सूरिराह-एकग्रहणात् तज्जातीयानां सर्वेषां ग्रहणं भवति, दृष्टान्तः शालिसम्बन्धी अत्र भवति । यथा 'निष्पन्नः शालिः' इत्युक्ते नैक एव शालि
कणो निप्पन्नः प्रतीयते किन्तु शालिजातिः, तथाऽत्रापि तालपलम्बग्रहणेन न केवलस्यैव तालस्य 30 किन्तु सर्वेषां वृक्षजातीयानां प्रलम्बान्युपात्तानि प्रतिपत्तव्यानि ॥ ८५६॥ अथ पुनरपि प्रश्नयति
को नियमो उ तलेणं, गहणं अन्नेसि जेण न कयं तु । १°योरेतत्सूत्र त० डे० ॥ २°द्यान्तयो' मो० ले० विना ॥ ३ °व्याः । मूलादीनां दशानामपि सुखावबोधाय इयं सङ्ग्रहगाथा-मूले भा० ॥