________________
भाष्यगाथाः ८३८ - ४५ ]
प्रथम उद्देशः ।
२७१
इन्धनपर्यायामं धूमपर्यायामं गन्धपर्यायामं वृक्षपर्यायाममित्येवं पर्यायाने आमविविश्चतुःप्रकारः । एष खलु आमविधिर्ज्ञातव्यः 'आनुपूर्व्या' यथोक्तया परिपाट्या । यद्वा आनुपूर्वी नाम वक्ष्यमाणलक्षणा पलालवेष्टन - गर्त्ताखनन - करीषप्रक्षेपणादिका यथायोगमामफलपाचनाय रचना तया ज्ञातव्य आमविधिरिति ॥ ८४१ ॥ अथेन्धन - धूमपर्यायामे विवृणोति
कोवपलालभाई, धूमेणं तिंदुगाइ पचते ।
मज्झऽगडाऽगणि पेरंत हिंदुया छिद्दधूमेणं ।। ८४२ ॥
5
कोद्रवपलालादिकमिन्धनमुच्यते, आदिग्रहणेन शालिपलालपरिग्रहः, तेन चाऽऽम्रफलादीनि फलानि वेष्टयित्वा पाच्यन्ते, तत्र यान्यपक्कानि फलानि तद् इन्धनपर्यायामम् । तथा धूमेन तिन्दुकादीनि फलानि पाच्यन्ते, कथं पाच्यन्ते : इत्याह - " मज्झऽगडाइ " चि प्रथमतो गर्त्ताया मध्ये करीषः प्रक्षिप्यते, तस्याश्च गर्त्तायाः पार्श्वेष्वपरा गर्त्ताः खन्यन्ते, तासु च गर्तासु तिन्दु- 10 कादीनि फलानि प्रक्षिप्य मध्यमायां करीषगर्त्तायां “अगणि"त्ति अग्निर्दीयते, तासां च “पेरंत” त्ति पर्यन्तगर्त्तानां श्रोतांसि मध्यमगर्त्तया सह मीलितानि क्रियन्ते, ततस्तस्याः करीषगर्त्तायाः सकाशाद् धूमस्तैः श्रोतोभिः पर्यन्तगर्त्तासु प्रविशति, ततस्तच्छिद्रसम्बन्धिना धूमेन प्रसरता तानि फलानि पाच्यन्त इति, तेषां मध्ये यदामं तद् धूमपर्यायामम् ॥ ८४२ ॥
अथ गन्ध-वृक्षपर्यायामे भावयति
15
अंग-चिभिडमाई, गंधेणं जं च उवरि रुक्खस्स । कालप्पत्त न पच्चर, वत्थप्पलियामगं तं तु ॥ ८४३ ॥ आम्रक-चिर्भटादीनि आदिशब्दाद् बीजपूरकादीनि यान्यपक्कानि फलानि तेषां मध्ये पक्कानि प्रक्षिप्यन्ते, तेषां गन्धेन प्राक्तनान्यामकानि पच्यन्ते, तत्र यद् अपक्कं फलं तद् गन्धपर्यायामम् । तथा "जं च "त्ति चशब्दस्य पुनरर्थत्वाद् यत् पुनर्वृक्षस्योपरि शाखायां वर्त्तमानं काले -- वसन्ता - 20 दिलक्षणे पाकसमये प्राप्तेऽपि परिपक्केष्वप्यपरफलेषु न पच्यते तद् वृक्षपर्यायामम् ॥ ८४३ ॥ व्याख्यातं चतुर्विधमपि पर्यायामम् । तद्व्याख्याने च समर्थितं द्रव्यामम् । अथ भावामस्वरूपं निरूपयति
चोपयुक्तः, उपयोगस्य भावरूपत्वाद् ज्ञानस्य चागमरूपत्वात् ॥ ८४५ ॥ तदेवाह —
भावापि यदुविहं, वयणामं चैव नो य वयणामं । वयणाम अणुमयत्थे, आमं ति हि जो वदे वकं ॥ ८४४ ॥ नोवयणामं दुविहं, आगमतो चेव नो अ आगमतो । आगमें नाणुवउत्तो, नोआगमओ इमं होइ ।। ८४५ ॥
भावाममपि द्विविधम्---वचनामं चैव नोवचनामं च । वचनरूपमामं वचनामम्, अनुमतार्थे 'आम्' इति यः 'वाक्यं' वचनं वदेत् तद् वचनामम् । यथा— कोऽपि साधुर्गुरूणां कार्येण गच्छन्नपरेण पृष्टः – आर्य ! किं गुरुकार्येण गम्यते ?, स प्रत्याह -- आमम्, एवमेतदित्यर्थः ॥ ८४४ ॥ ३० नोवचनामं द्विविधम्-आगमतश्चैव नोआगमतश्च । तत्रागमत आमपदार्थज्ञानयुक्तस्तत्र नोआगमतो भावाममिदं भवति
25