________________
भाप्यगाथाः ८३४-३५ ]
| सं० लोभ |
| अप्र० लोभ | प्र० लोभ
अप्र० माया | प्र० भाया सं० मान
एवं समापितोपशम श्रेणीक उपशान्तमोहवीतराग गुणस्थानकमनुभवन् यथाख्यातचारित्री भवति । स च यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते ततो नियमादनुत्तरविमानवासिषूपपद्यते, श्रेणिप्रच्युतस्य पुनरनियमः । 5 अथावद्धायुस्ततो जघन्येनैकसमयमुत्कर्षतोऽन्तमुहूर्त्तमुपशमकनिर्ग्रन्थो भूत्वा नियमतः कापि वस्तुनि लुब्धः पुनरप्युदितकषायः श्रेणिप्रतिलोममावर्त्त्य देशप्रतिपातेन सर्वप्रतिपातेन वा प्रतिपतति, यतो नासौ जघन्यतोऽपि तद्भव 10
पुंवे ०
हास्य | रति | अरति भय | शोक | जुगुप्सा स्त्री०
न० वे०
मि० | मिश्र स०
अन० क्रोध | अन० मान | अन० माया | अन० लोभ | एव निःश्रेयसपदमश्नुते, उत्कर्षतः पुनर्देशोनापार्द्धपुद्गलपरावर्त्तं संसारं संसरति । यत उक्तम्
तमि भवे निवाणं, न लहइ उक्कोसओ वि संसारं ।
प्रथम उद्देशः ।
अप्र० मान प्र० मान
| सं० क्रोध
अप्र० क्रोध । प्र० क्रोध
२६७
पोग्गलपरियदृद्धं देणं कोइ हिंडेज्जा ॥ ( विशे० गा० १३०८ )
अस्यां चोपशमश्रेण्यां प्रविष्टेन येन यद् अनन्तानुबन्ध्यादिकमुपशमितं स उपशमनां प्रतीत्य 15 तेन विप्रमुक्त उच्यते ॥ ८३४ ॥ प्ररूपिता उपशमश्रेणिः । क्षपक श्रेणिमाहअण ४ मिच्छ ५ मीस ६ सम्म ७, अट्ठ १५ नपुंसि १६ त्थिवेय १७ छकं च २३ । मवेयं च २४ खवेई, कोहाईए अ संजलणे २८ ॥। ८३५ ॥
इह क्षपकश्रेणिमविरत- देशविरत-प्रमत्ता-ऽप्रमत्तसंयतानामन्यतम उत्तमसंहननः प्रशस्तध्यानोपगतमानसः प्रतिपद्यते । तदुक्तं क्षपकश्रेणिप्रक्रमे—
20
पडिवत्तीए अविरय-देस-पमत्ता - ऽपमत्तविरयाणं ।
अन्नयरो पडिवज्जइ, सुद्धज्झाणोवगयचित्तो ॥ ( विशे० गा० १३१४ )
तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, शेषास्तु धर्मध्यानोपगता एवेति । प्रतिपत्तिक्रमश्चायम् - प्रथममन्तर्मुहूर्तेनानन्तानुबन्धिनः क्रोधादींश्चत्वारोऽपि युगपत् क्षपयति । तद्नन्तभागं तु मिथ्यात्वे प्रक्षिप्य तेन सह मिथ्यात्वं क्षपयति । तस्याप्यनन्तभागं सम्यग्मिथ्यात्वे 25 प्रक्षिप्य तदपि सावशेषं क्षपयति । आह किं पुनः कारणं सावशेषं क्षपयति ? इति उच्यतेयथा खल्वतिसम्भृतो दावानलो दरदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि दहति एवमसावपि क्षपकस्तीत्रशुभपरिणामत्वात् प्राक्तने कर्मण्येनिःशेषित एवापरं क्षपयितुमारभते एवं सम्यग्मिथ्यात्वस्यावशेषं सम्यक्त्वे प्रक्षिप्य तेन सह सम्यक्त्वं निरवशेषमेव क्षपयति । यदाह चूर्णिकृत् - जं तं सेसं तं सम्मत्ते छुभित्ता निरवसेसं खवेइ त्ति ।
30
एतच्च बद्धायुष्कापेक्षं सम्भाव्यते, आवश्यकादौ तमेवाधिकृत्य सम्यक्त्वनिरवशेषक्षपणस्योक्तत्वात् । इह च यदि वद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमते ततो मिथ्यादर्शनोद
१ यदुक्तं डे० त० ॥ २ ण्यल्पशे डे० त० ॥ ३ हारिभद्रीयटीका पत्र ८४ - १ ॥
क्षपक
श्रेणिः