________________
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ पुवाउत्ते अवचुल्लि चुल्लि सुक्ख-घण-मज्झुसिर-मविद्धे ।।
पुवकय असइ दाणे, ठवणा लिंगे य कल्लाणे ।। १९५६ ॥ पूर्व-प्रथमं गृहिभिः काष्ठप्रक्षेपणादायुक्तः पूर्वायुक्तस्तसिन् 'पूर्वायुक्ते' पूर्वतप्तेऽवचुल्लके प्रथमं तन्दुलानुपस्करोति । तदभावे पूर्वतप्तायां चुल्याम् । अथ चुल्यपि पूर्वतप्ता न प्राप्यते तत 5 ईदृशानि दारूणि प्रक्षिप्योपस्करोति, तद्यथा-"सुक्खघणमझुसिरमविद्धि" त्ति शुष्काणिनााणि घनानि-वंशवद् न रन्ध्रयुक्तानि अशुषिराणि-अस्फुटितानि वचारहितानि वा अविद्धानि-घुणैरकृतच्छिद्राणि । ईदृशानि दारूणि वक्ष्यमाणप्रमाणोपेतानि पूर्वकृतानि च ग्रहीतव्यानि । अथ पूर्वकृतानि न सन्ति ततः स्वयमपि तेषां प्रमाणोपेतत्वं कर्त्तव्यम् । तथा याचमानस्य वैद्यस्य "दाणे" ति अर्थजातदानं कर्त्तव्यम् । कथम् ? इति अत आह-"ठवण" ति शैक्षण 10 प्रव्रजता यद् निकुञ्जादिषु द्रविणजातं स्थापितं तस्य दानं कर्त्तव्यम् । “लिङ्गि" ति स्खलिङ्गेन
परलिङ्गेन गृहिलिङ्गेन वा अर्थजातमुत्पादनीयम् । “कल्लाणे' त्ति प्रगुणीभूतस्य ग्लानस्य तत्प्रतिचरकाणां च पञ्चकल्याणकं दातव्यम् ॥ १९५६ ॥ अथ प्रक्षिप्यमाणदारूणां प्रमाणादिकमाह
हत्थद्धमत्त दारुग, निच्छल्लिय अघुणिया अहाकडगा।
असईइ सयंकरणं, अघट्टणोवक्खडमहाउं ॥ १९५७ ॥ 15 हस्तार्द्ध-द्वादशाङ्गुलानि तन्मात्राणि-तावत्प्रमाणदैोपेतानि 'निच्छल्लिकानि' छल्लीरहितानि _ 'अधुणितानि' घुणैरविद्धानि दारूणि भवन्ति । ईदृशानि च यथाकृतानि ग्रहीतव्यानि । यथाकृतानाम् 'असति' अभाव 'स्वयंकरणम्' आत्मनैव हस्तार्द्धप्रमाणानि क्रियन्ते छल्लिश्चापनीयते इत्यर्थः । उपस्कृते च भक्ते उल्मुकानां घट्टना न कर्तव्या किन्तु तेऽमिजीवा यथायुष्कमनुपाल्य
खयमेव विध्यायन्ति ॥ १९५७ ॥ अथ पानकयतनामाह- . 20 कंजिय-चाउलउदए, उसिणे संसट्ठमेतरे चेव ।
व्हाण-पियणाइपाणग, पादासइ वार दद्दरए ॥ १९५८ ॥ पानीयं याचतो वैद्यस्य काञ्जिकं दातव्यम् । यदि तद् नेच्छति ततः 'चाउलोदकं' तन्दुलधावनम् । तदप्यनिच्छत्युष्णोदकं वा संसृष्टपानकं वा । "इतरं" ति प्राशुकमनिच्छति अप्रा
शुकमपि, यावत् कर्पूरवासितम् । एवं स्नान-पानादिषु कार्येषु पाकं तस्य दातव्यम् । तच्च 25 प्रथमतः पात्रके स्थाप्यते । अथ नास्त्यतिरिक्तं पात्रकं न वाऽसौ तत्र स्थापयितुं ददाति ततो वारके स्थापयित्वा 'दर्दरयति' मुखे घनेन चीवरेण वध्नाति येन कीटिकादयः सत्त्वा नाभिपतन्ति ॥ १९५८ ॥ भावितं भैक्षपदम् । अथ "चड्डादि" (गा० १९५१) त्ति पदं भावयति
१°पणेनायु भा० ॥ २ °णि पूर्वकृतान्येव प्र° भा० ॥ ३ °मपि कर्त्तव्यानीति वाक्यशेषः। तथा भा० ॥ ४ तदानीय दातव्यम् भा० ॥ ५°पस्कुर्वता चोल्मकानां परस्परं घट्टना न कर्तव्या, उपस्कृते चाग्निर्यथायुष्कमनुपाल्य स्वयमेव विध्यायति, न पुनः साधुना विध्यापयितव्य इति ॥ १९५७ ॥ कंजिय गाथा० भा० । “असतीय.” पच्छद्धं । उवक्खडिते ण घट्टति, सयमेव अधाउयं पालेति ॥ पाणगं इम-" इति चूर्णौ । “अघट्टण" त्ति जयणाए अवसंतुअति (2), उवक्खडिए ताव ण घट्टेइ, जाव सयमेव विज्झातो ताहे ते अहाउयं पालेति ॥ पाणगं इम-" इति वि