________________
10
माष्यगाथाः १९२८-३३] प्रथम उद्देशः ।
५६३ अथ तुलनामेव प्रकारान्तरेणाह
नियएहिँ ओसहेहि, कोइ भणेजा करेमऽहं किरियं ।
तस्सऽप्पणो य थाम, नाउं भावं च अणुमन्ना ॥ १९३१ ॥ तस्य म्लानस्य 'कोऽपि' सज्ञातको वैद्यो भणेत्–निजकैरौषधैरहं ग्लानस्य करोमि क्रियाम् , प्रेषयत मदीये गृहे ग्लानमिति । ततो गुरुभिः पृष्टेन ग्लानेन तस्यात्मनश्च 'स्थाम' वीर्य तोल-5 नीयम्-किमेष वैद्य औषधानि पूरयितुं समर्थो न वा ?, अहमपि किं धृत्या बलवान् ? आहोश्चिदबलवान् ?, भावो नाम-किमेष धर्महेतोश्चिकित्सां चिकीर्षुः खगृहे मामाकारयति ? उताहो उन्निष्क्रामणाभिप्रायेण ? इति । यद्यसौ गृहस्थ औषधपूरणे समर्थो यदि च स्वयं धृत्या बलवान् यदि च धर्महेतोः सज्ञातकस्तमाकारयति तत एवं तस्यात्मनश्च वीर्यं भावं च ज्ञात्वा गुरूणामनुज्ञां गृहीत्वा तत्र गन्तव्यं नान्यथेति ॥ १९३१ ॥ अथासौ वैद्यो ब्रूयात्
जारिसयं गेलन्न, जा य अवस्था उ वट्टए तस्स ।
अद्दट्टण न सका, वोत्तुं तं वच्चिमो तत्थ ॥ १९३२ ॥ यादृशं युष्माभिः 'ग्लान्यं' ग्लानत्वमाख्यातं 'या च' यादृशी तस्यावस्था वर्त्तते तदेतददृष्ट्वा न शक्यते किमध्यौषधादि 'वक्तुम्' उपदेशुम्, ततः 'तत्रैव' ग्लानसमीपे बजाम इति ॥१९३२॥ एवं भणित्वा प्रतिश्रयमागतस्य तस्य यो विधिः कर्त्तव्यस्तमभिधित्सुरगाथामाह
अब्भुट्ठाणे आसण, दायण भद्दे भती य आहारो।
गिलाणस्स य आहारे, नेयव्यो आणुपुन्वीए ॥ १९३३ ॥ प्रथममभ्युत्थानविषयो विधिर्वक्तव्यः, तत आसनविषयः, ततो ग्लानस्य दर्शना यथा क्रियते, ततः “भद्दे" ति भद्रको वैद्यो यथा चिकित्सामेवमेव करोति, इतरस्य तु 'भृतिः' मज्जनादिकं चिकित्सावेतनम् आहारश्च यथा दातव्यः, ग्लानस्य च यथा आहारे यतना कर्चव्या 20 सथा सर्वोऽपि विधिरानुपूर्व्या प्ररूप्यमाणो ज्ञातव्य इति समुदायार्थः ॥ १९३३ ॥ अक्यवार्थ तु प्रतिद्वारमभिधित्सुराह
अब्भुट्टाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा । १ तस्य ग्लानस्य कोऽपि सक्षातिको भणेत्-निजकैरौषधैरहं ग्लानस्य करोमि क्रियाम्, प्रेषयत मदीये गृहे ग्लानमिति । ततः किं कर्तव्यम् ? इत्याह-तस्य' गृहस्थस्य 'स्थाम' वीर्यम्-'किमौषधानि पूरयितुं समर्थो वा? असमर्थः ?' इत्येवं ज्ञात्वा, 'आत्मनो वा' तस्थ ग्लानस्य स्थाम ज्ञात्वा-'किं धृत्या बलवान् ? आहोश्चिदबलवान् ?' इति, भावं ज्ञात्वा-'किमेष धर्महेतोश्चिकित्सां चिकीर्षुः स्वगृहे ग्लानमाकारयति ? उताहो उनिष्कामणाभिप्रायेण ?' इति । यद्यसौ गृहस्थ औषधपूरणे समर्थो यदि च ग्लानो धृत्या बलवान् यदि च धर्महेतोः सज्ञातिकस्तमाकारयति ततोऽनुज्ञा दातव्या अन्यथा तु नेति ॥ १९३१ ॥ इति भा० पुस्तके टीका। ___ "अधवा सण्णातओ से कोइ भणेज्जा-णियगाणिक गाथा॥ तस्स थामं-किं ओसधाणं समत्थो असमत्थो ? अप्पणो थाम-किं ति धितिए बलिओ एस ण वा?, भावं च त्ति-किं हेणं? धम्महेउं वा? अध परिणामेंतओ?, एवं णातुं अणुण्णा ॥” इति चूर्णी ।।