________________
10
दृष्टान्तः
भाष्यगाथाः १८०६-१२] प्रथम उद्देशः ।
५३३ भोगिनस्ततस्तान् 'अभियोजयन्ति' गाढं निर्भर्त्सयन्ति, यथा---एकं तावद् देवकुलानां वृत्तिमुपजीवथ द्वितीयमेतेषां सम्मार्जनौदिसारामपि न कुरुथ । इत्थमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति ततोऽदृश्यमानाः स्वयमेव 'स्फेटयन्ति' अपनयन्तीत्यर्थः ॥ १८१९ ॥ क्षुल्लकविपरिणामसम्भवे यतनामाह---
उजलवेसे खुड्डे, करिति उव्वट्टणाइचोक्खे अ।
न य मुच्चंतऽसहाए, दिति मणुन्ने य आहारे ॥ १८११ ॥ क्षुल्लकान् ‘उज्वलवेषान्' पाण्डुरपट-चोलपट्टधारिणः उद्वर्तन-प्रक्षालनादिना च चोक्षान्शुचिशरीरान् कुर्वन्ति । न च ते क्षुल्लकाः 'असहायाः' एकाकिनो मुच्यन्ते । वृषभाश्च तेषां 'मनोज्ञान्' स्निग्ध-मधुरानाहारानानीय ददति, उरभ्रदृष्टान्तेन च प्रज्ञापयन्ति ॥ १८११ ॥ तमेवाहआतुरचिण्णाई एयाई, जाई चरइ नंदिओ।
उरभ्र. सुक्कत्तणेहि जावेहि, एयं दीहाउलक्खणं ॥ १८१२ ॥ जहा एगो ऊरणगो पाहुणयनिमित्तं पोसिज्जइ । सो य पीणियसरीरो हलिद्दाइकयंगराओ कयकन्नचूलओ सुहंसुहेणं अभिरमइ । कुमारगा वि य तं नाणाविहेहिं कीडाविसेसेहिं कीलाविति । तं च एवं लालिज्जमाणं दट्टण वच्छगो माऊए नेहेण गोवियं दोहएण य तयणुकंपाए 15 मुक्कमवि खीरं न पिबइ रोसेणं । ताए पुच्छिओ-वच्छ ! किं न धावसि । तेण भणियंअम्मो ! एस नंदियगो इटेहिं जवसजोगासणेहिं अलंकारविसेसेहि य अलंकारिओ पुत्त इव परिपालिज्जइ, अहं तु मंदभग्गो सुक्काणि तणाणि कयाइ लभामि, ताणि वि न पज्जत्तगाणि, एवं पाणियं पि, न य मं कोइ लालइ । ताए भन्नइ-पुत! आउरचिन्नाई एयाई, जहा आउरो मरिउकामो जं मग्गइ पत्थं वा अपत्थं वा तं दिजइ एवमेसो वि नंदियओ पोसिज्जइ, 20 जया मारिजिहिइ तया पिच्छिहिसि । अन्नया सो वच्छगो तं नंदियगं पाहुणएसु आगएसु वहिज्जमाणं दळं तिसिओ वि माऊए थन्नं नाभिलसइ भएणं । ताए भन्नइ-किं पुत्त ! भयभीओ सि नेहेण पण्हुयं पि. मं न पियसि ? । तेण भन्नइ-कतो मे थन्नाभिलासो ? नणु सो वराओ नंदियओ अज्ज पाहुणएहिं आगएहिं मम अग्गओ विणिग्गयजीहो लोलनयणो विस्सरं रसंतो मारिओ, तब्भया कओ मे पाउमिच्छा ? । ताए भण्णइ-नणु पुत्तय ! तया 35 चेव ते कहियं “आउरचिन्नाई एयाई" ति, एस तेसिं विवागो अणुपत्तो ति ॥
अथाक्षरार्थः--आतुरः-चिकित्साया अविषयभूतो रोगी, तस्य यथा मर्तुकामस्य पथ्यमपथ्यं वा दीयते एवमयमपि नन्दिको यानि मनोज्ञाहारजातानि चरति तानि आतुरचीर्णानि, अतो वत्स ! शुष्कतृणैः 'यापय' स्वशरीरं निर्वाहय, यत एतद् दीर्घायुषो लक्षणम् । एवमेतेऽप्यसंविमक्षुल्लका यद् मनोज्ञाहारादिभिरुपलाल्यन्ते तद् नन्दिकपोषणवद् द्रष्टव्यम् ॥१८१२ ।। 30 अथ निर्द्धर्मकार्येषु यतनामाह
न मिलंति लिंगिकजे, अच्छंति व मेलिया उदासीणा । १°नादिना सर्वथैव सा भा० ॥