________________
५३१
भाष्यगाथाः १७९८-१८०५] प्रथम उद्देशः । नियुक्तौ प्रतिपादितचरितः शुद्धं गवेषयन्नपि निगूढबाह्याकारया तथाविधश्राद्धिकया च्छलितः सन्नाधाकर्मण्यपि गृहीते शुद्धः, अशठपरिणामत्वादिति नियुक्तिगाथासमासार्थः ।। १८०१ ॥ अथैनामेव विवृणोति
नाऊण य अइगमणं, गीए पेसिति पेहिउं कजे । उवसय भिक्खायरिया, बाहिं उब्भामगादीया ॥ १८०२॥ सब्भाविक इयरे वि य, जाणंती मंडवाइणो गीया।
सेहादीण य थेरा, वंदणजुत्तिं बहिं कहए ॥ १८०३ ॥ चैत्यपूजादिके कार्य समुत्पन्नेऽनुयानक्षेत्रं प्रत्युपेक्षितुं गीतार्थान् प्रेषयन्ति । ततो ज्ञात्वा सम्यक् क्षेत्रखरूपमतिगमनं कर्त्तव्यम् । किं पुनस्तत्र प्रत्युपेक्ष्यम् ? इत्याह-मौलग्रामे उपाश्रयः, 'बहिः' बाह्यग्रामेषु च उद्भामकाख्या भिक्षाचर्या, आदिशब्दात् तस्यां गच्छतामपान्तराले विश्रा-10 मस्थानं मौलग्रामे च भिक्षा-विचारभूमिप्रभृतिकं प्रत्युपेक्ष्यम् । तथा सद्भाविकानितराँश्च मण्डपादीन् गीतार्था जानन्ति, यथा-अमी सद्भावतः खार्थ मण्डपाः कृताः, अमी तु संयतार्थ परं कैतवप्रयोगेणास्मानित्थं प्रत्याययन्ति, आदिग्रहणात् पीठिकादिपरिग्रहः । इत्थं तैः प्रत्युपेक्षिते सूरयः सवाल-वृद्धगच्छसहिता अनुयानक्षेत्रं प्रविशन्ति । स्थविराश्च बहिरेव वर्तमानाः शैक्षादीनां 'वन्दनयुक्तिं' पार्श्वस्थादिवन्दनविधि कथयन्ति, मा भूदन्यथा तद्वन्दने तेषां 15 विपरिणाम इति ॥ १८०२ ॥ १८०३ ॥ अथ चैत्यवन्दनविधिमाह
निस्सकडमनिस्से वा, वि चेइए सव्वहिं थुई तिन्नि ।
वेलं च चेइयाणि य, नाउं एक्किकिया वा वि ॥ १८०४ ॥ 'निश्राकृते' गच्छप्रतिबद्धे 'अनिश्राकृते वा' तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो 20 वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैका स्तुतिर्दातव्येति ॥ १८०४ ॥ ___ अथ समवसरणविषयं विधिमाह
निस्सकडे ठाइ गुरू, कइवयसहिएयरा वए वसहिं ।
जत्थ पुण अनिस्सकडं, पूरिति तहिं समोसरणं ॥ १८०५ ॥ निश्राकृते चैत्ये 'गुरुः' आचार्यः कतिपयैः परिणतसाधुभिः सहितश्चैत्यमहिमावलोकनार्थ 25 तिष्ठति, 'इतरे' शैक्षादयस्ते ‘मा पार्श्वस्थादीन् भूयसा लोकेन पूज्यमानान् दृष्ट्वा तत्र गमनं कार्युः' इति कृत्वा गुरुभिरनुज्ञाता वसतिं व्रजेयुः । यत्र पुनः क्षेत्रे अनिश्राकृतं चैत्यं तत्राचार्याः समवसरणं पूरयन्ति, सभामापूर्य धर्मकथां कुर्वन्तीत्यर्थः ।। १८०५ ।। आह किं संविनैस्तत्र धर्मकथा कायर्या ? आहोश्चिदसंविनैरपि ? उच्यते--
संविग्गेहि य कहणा, इयरेहिँ अपच्चओ न ओवसमो । १ "मासियपारणगट्ठा.” इत्यादि २०९-१०-११ गाथात्रिक पत्र ७४ ॥ २ अथैतदेव भाव्यतेनाऊण मो० ले० विना ॥ ३ पेक्षणीयम् ? इति चेद् अत आह-[मौलग्रामे ] उपाश्रयो
. -- -A.wmmarरदामका. आ° भा०॥