________________
15
५३० सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
जातिः-मातृकः पक्षः, कुलं-पैतृकः पक्षः, रूपम्-आकृतिः, धनं-गणिम-धरिम-मेय-पारिच्छेद्यभेदाच्चतुर्द्धा तदतिप्रभूतं गृहस्थावस्थायामासीत् , वलं-सहस्रयोधिप्रभृतीनामिव सातिशयं शारीरं वीर्यम् , एतैर्जात्यादिभिर्गुणैः सम्पन्ना ये च 'ऋद्धिमन्निष्क्रान्ताः' राजप्रव्रजितादयो ये च 'यतनायुक्ताः' यथोक्तसंयमयोगकलिता यतयस्ते 'समेत्य' तत्रागत्य तीर्थ प्रभावयन्ति ॥१७९॥ 5 अपि च
जो जेण गुणेणऽहिओ, जेण विणा वा न सिज्झए जं तु ।
सो तेण तम्मि कन्जे, सव्वत्थामं न हावेइ ॥ १७९८ ॥ 'यः' आचार्यादिः येन' प्रावचनिकत्वादिना गुणेन ‘अधिकः' सातिशयः 'येन वा' विद्यासिद्धादिना विना यत् प्रवचनप्रत्यनीकशिक्षणादिकं कार्यं न सिध्यति सः 'तेन' गुणेन तस्मिन् 10 कार्ये 'सर्वस्थाम' सकलमपि वीर्यं न हापयति किन्तु सर्वया शक्त्या तत्र लगित्वा प्रवचन प्रभावयतीति भावः । उक्तञ्च
मावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च ।
जिनवचनज्ञश्च कविः, प्रवचनमुद्भावयन्त्यते ॥ ॥ १७९८ ॥ प्रवृत्तिद्वारमाह
साहम्मि-वायगाणं, खेम-सिवाणं च लविभइ पवितिं ।
गच्छिहिति जहिं ताई, होहिंति न वा वि पुच्छइ वा ।। १७९९ ॥ तत्रान्येषां साधर्मिकाणां चिरदेशान्तरगतानां वाचकानां वा-आचार्याणां तत्र प्राप्तः प्रवृत्ति लप्स्यते । तथा क्षेम-परचनाद्युपप्लवाभावः शिवं-व्यन्तरकृतोपद्रवाभावः तयोः, उपलक्षणत्वात् सुभिक्ष-दुर्भिक्षादीनां चागामिसंवत्सरभाविनां प्रवृत्तिं तत्र नैमित्तिकसाधूनां सकाशाद् लप्स्यते । 20 यदि वा यत्र देशे स्वयं गमिष्यति तत्र तानि क्षेमादीनि भविष्यन्ति न वा ? इति साधर्मिकादीन् पृच्छति ॥ १७९९ ॥ कार्योड्डाहद्वारद्वयमाह--
कुलमादीकजाई, साहिस्सं लिंगिणो य सासिस्सं ।
जे लोगविरुद्धाई, करेंति लोगुत्तराई च ॥ १८०० ॥ कुलादीनि-कुल-गण-सङ्घसत्कानि कार्याणि तत्र गतः साधयिष्यामि । लिङ्गिनश्च तत्र गतः 2 'शासिप्यानि' हितोपदेशदानादिना शिक्षयिप्यामि, ये लिङ्गिनो लोकविरुद्धानि लोकोत्तरविरुद्धानि च प्रवचनोड्डाहकारीणि कार्याणि कुर्वन्तीति ॥ १८००॥ आह यद्येतानि कारणानि भवन्ति ततः किं कर्तव्यम् ? इत्याह--
एएहिँ कारणेहिं, पुव्वं पडिलेहिऊण अइगमणं ।
अद्धाणनिग्गयादी, लग्गा सुद्धा जहा खमओ ॥ १८०१ ॥ 30 'एतैः' चैत्यपूजादिभिः कारणैरनुयानं प्रवेष्टव्यमिति निश्चित्य पूर्व प्रत्युपेक्ष्य ततोऽतिगमनं कार्यम् । अथाध्वनिर्गताः-ते अध्वानमतिलध्य सहसैव तत्र प्राप्ताः, आदिशब्दादपूर्वोत्सवादिवक्ष्यमाणकारणपरिग्रहः, एवंविधैः कारणैरप्रत्युपेक्षितेऽपि क्षेत्रे गताः सन्तो यथोक्तां यतनां कुर्वाणा अपि यदि, 'लग्नाः' अशुद्धभक्तादिग्रहणदोषमापन्नास्तथापि शुद्धाः । यथा 'क्षपकः' पिण्ड