________________
भाष्यगाथाः १७८२-८८] प्रथम उद्देशः ।
५२७ बंदिजंते दटुं, इयरे सेहा तहिं गच्छे ॥ १७८४ ॥ 'बहवः संयताः समायाताः' इति कृत्वा धर्मश्रद्धावान् लोकः संयतार्थं स्थापितं-भक्त-पानादेः स्थापनां कुर्यात् 'गृहमागतानामक्षेपेणैव दास्यामः' इति कृत्वा, "संछोभ" ति यानि गृहाणि साधुभिरनेषणीयदानेऽशङ्कनीयानि तेषु शाल्योदन-तन्दुलधावनादिकं भक्त-पानं मोदका-ऽशोकवर्तिप्रभृतीनि वा खाद्यकविधानानि निक्षिपेयुः 'साधूनामागतानां दातव्यानि' इति, आदिशब्दात् । क्रीतकृत-प्राभृतिकादिपरिग्रहः । एते उद्गमदोषास्तत्र 'दुःशोध्याः' दुप्परिहार्या भवन्ति । तथा 'इतरान्' पार्श्वस्थादीन् बहुजनेन वन्द्यमानान् पूज्यमानाँश्च दृष्ट्वा शैक्षाः 'तत्र' पार्श्वस्थादिषु गच्छेयुः ॥ १७८४ ॥ स्त्री-नाटकद्वारद्वयमाह
इत्थी विउव्यियाओ, भुत्ता-ऽभुत्ताण दट्ट दोसा उ ।
एमेव नाडइजा, सविब्भमा नच्चिय-पगीया ॥ १७८५ ॥ स्त्रीः 'विकुर्विताः' वस्त्र-विलेपनादिभिरलङ्कता दृष्ट्वा भुक्ता-ऽभुक्तानां 'दोपाः' स्मृति-कौतुकप्रभवा भवन्ति । एवमेव 'नाटकीयाः' नाट्ययोषितः 'सविभ्रमाः' सविलासा नर्तित-गीतयोः प्रवृत्ता विलोक्य श्रुत्वा च भुक्ता-ऽभुक्तसमुत्था दोषा विज्ञेयाः ॥ १७८५ ॥ संम्पर्शनद्वारमाह
थी-पुरिसाण उ फासे, गुरुगा लहुगा सई य संघट्टे ।
आया-संजमदोसा, ओभावण-पच्छकम्मादी ॥ १७८६॥ 13 समवसरणे पुप्पारोपणादिकौतुकेन भूयांसः स्त्री-पुरुषाः समायान्ति तेषां सम्मन स्पर्शो भवति । ततः स्त्रीणां स्पर्श चत्वारो गुरवः, पुरुषाणां स्पर्श चत्वारो लघवः । स्मृतिश्च सङ्घट्टे भुक्तभोगिनां भवति, चशव्दादभुक्तभोगिनां कौतुकम् । आत्म-संयमविराधनादोषाश्च भवन्तिआत्मविराधना सम्मः सति हस्त-पादाद्युपघातः, संयमविराधना सम्मः पृथिव्यां प्रतिष्ठिताः षट् काया नावलोक्यन्ते न च परिहर्तुं शक्यन्ते । “ओभावण-पच्छकम्माइ” त्ति साधुना कोऽपि 20 शौचवादी पुरुषः स्पृष्टः स सायात् , तं स्नान्तं निरीक्ष्यापरः पृच्छति–किमर्थं नासि ? इति, स प्राह-संयतेन स्पृष्ट इति, एवं परम्परया साधूनां जुगुप्सोपजायते, यथा-अहो ! मलिना एते, एवमपभाजना पश्चात्कर्म च भवति, आदिशब्दाद् असङ्खडादयो दोषाः ॥ १७८६ ॥ अथ तन्तुद्वारमाहलूया कोलिगजालग, कोत्थलकारीय उवरि गेहे य ।
25 साडितमसाडिते, लहुगा गुरुगा अभत्तीए । १७८७ ॥ असम्माय॑माणे चैत्ये भगवत्पतिमाया उपरिष्टादेतानि भवेयुः----'लूता नाम' कोलिकपुटकानि, 'कोलिकजालकानि तु' जालकाकाराः कोलिकानां लालातन्तुसन्तानाः, कोत्थलकारी-भ्रमरी तस्याः सम्बन्धि गृहमुपरि भवेत् । यद्येतानि लतादीनि शाटयति तदा चत्वारो लघवः । अथ न शाटयति ततो भगवतां भक्तिः कृता न भवति, तस्यां चाभक्त्यां चत्वारो 30 गुरुकाः ॥ १७८७ ॥ अथ क्षुल्लकद्वारं निर्द्धर्मकार्यद्वारं च व्याख्यानयति
घट्ठाइ इयरखुड्डे, दटुं ओगुंडिया तहिं गच्छे । उकुट्ठघर-धणाईववहारा चेव लिंगीणं ॥ १७८८ ॥