________________
५१८
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १. 'शताग्रशः' शतसङ्ख्यापरिच्छिन्ना अपि भेदा मन्तव्याः ॥ १७५६ ॥ अथाधाकर्मिकभरणं भावयति
मूलभरणं तु वीया, तहिं छम्मासा न कप्पए जाव ।
तिन्नि दिणा कड्डियए, चाउलउदए तहाऽऽयामे ॥ १७५७ ॥ 5 'मूलभरणं नाम' प्राशुकायामम्लिन्यां राजिकादीनि बीजानि संयतार्थं यत् प्रक्षिप्यन्ते तच्चाधाकर्मिकम् । अतस्तत्र यदन्यत् प्राशुकमपि क्षिप्यते तत् पण्मासान् यावन्न कल्पते परतस्तु कल्पते । अथ तस्या रसिन्याः सकाशात् तदाधाकर्मिकमाकर्षितं ततम्तस्मिन्नाकर्षिते 'चाउलोदगं' तन्दुलधावनं तथा 'आयामम्' अवस्रावणं यत् तत्र क्षिप्यते तत् त्रीन् दिनान् न कल्पते
पूतिकर्मत्वात् , तत ऊर्दू कल्पते ॥ १७५७ ॥ अथ खगृहमिश्रादिभरणान्यतिदिशन्नाह10 ___ एमेव सघर-पासंडमीस जाव कीय-पूड-अत्तकडे ।
कय कीयकडे ठविए, तहेव वत्थाइणं गहणं ॥ १७५८ ॥ 'एवमेव' आधार्मिकभरणवत् स्वगृहमिश्रं पाषण्डमिश्रं यावदर्थिकमिश्रं क्रीतकृतं पूतिकर्म आत्मार्थकृतं च भरणं मन्तव्यम् । वस्त्रादिविषयमप्यतिदेशमाह--"कय” इत्यादि पश्चार्द्धम् । 'कृते' संयतार्थ निप्पादिते 'क्रीतकृते' मूल्येन गृहीते 'स्थापिते' साध्वर्थ निक्षिप्ते तथैव' पान15 कवद् वस्त्रादीनां ग्रहणं भावनीयम् । एतच्च पश्चार्द्धमुत्तरत्र भावयिप्यते ॥ १७५८ ।। अथानन्तरोक्तभङ्गकेषु प्रायश्चित्तमाह
जेण असुद्धा रसिणी, भरणं वुभयं व तत्थ जाऽऽरुवणा ।
सुद्धभय लहूसित्ते, कम्ममजीवे वि मुणिभरणे ॥ १७५९ ॥ पूर्वोक्तभङ्गकेषु यत्र 'येन' आधाकर्मादिना दोषेणाशुद्धा रसिनी भरणं वा 'उभयं वा' 20 सौवीरिणी-भरणयुगं यत्र येन दोषेण दूषितं तत्र तदोपनिप्पन्ना या काचित् प्रत्येकं संयोगतो वा आरोपणा सा वक्ष्यमाणनीत्या वक्तव्या । तथा यत्र रसिनी भरणं चोभयमपि शुद्धं परं संयतार्थ १ काढीए, चाउलउदए रसवईए ता० ॥ २ युगलं यत्र भा० ॥
३ आरोपणा सा सर्वाऽपि वक्तव्या । तत्र-आधाकर्मणि खगृहमिथे पाषण्डमिश्रे च चतुर्गुरु, उपकरणपूतिकर्मणि मासलघु, आहारपूतिकर्मणि मासगुरु, यावदर्थिकमि) क्रीतकृते च चतुर्लघु । तथा "सुद्धभय लहूसित्ते" त्ति यत्र रसिन्यपि शुद्धा [भरणमपि च शुद्ध ] परं संयतार्थ पानकमुत्सितं तत्र लघुमासः । “कम्ममजीवे वि मुणिभरणे" त्ति यदजीवमपि-प्राशुकमपि मुनीनां हेतोर्भरणं क्रियते तदाधाकर्मैव मन्तव्यम् । एवं तावत् तस्य गृहपतेराधाकर्मादिदोषेषु स्वयंकरणमाश्रित्य विधिरुक्तः, अथापरेणाधाकर्मादिदोपान् कारापयत इत्थमेव भङ्गकरचनादिकः सर्वोऽपि विधिः प्रतिपत्तव्य इति ॥ १७५९ ॥ अथासामेवाम्लिनीनां मध्ये का विशोधिकोटिः? का वा अविशोधिकोटिः ? इत्यादिचिन्तां चिकीर्षुराह-संजयकडे० गाथा भा० पुस्तके पाठः । ___ "जेण असुद्धा रसिणी भरणं वुभयं व तत्थ जाऽऽरुवणा तमुवयुजिउं जाणेज्जासि । 'सुद्धभय लहुस्सित्ते' त्ति जत्य रसणी सुद्धा भरणं पि सुद्धं संजतट्टाए उस्सित्तितं तत्थ · । 'कम्ममजीवे वि मुणिभरणे' त्ति फासुगेण वि भरणेणं संजतट्ठाए छूढेणं आधाकम्मियं भरणं विसोधिकोडी पुण, एवं ताव कते गिहिणा। अप्पणा कारविते वि.