________________
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ पानकस्य याच्यामाधाकर्मण उत्पत्तिर्भवति सा वक्तव्यां । ततः "पूइ' त्ति पूतिका "मीस" ति खगृहयतिमिश्रा खगृहपापण्डिमिश्रा स्वगृहयावदर्थिकमिश्रा च "कडे य" त्ति आधाकृता क्रीतकृता आत्मार्थकृता च अम्लिनी वक्तव्या। “भरिए य' ति भरणं भरितमम्लिनीनामभिधातव्यम् । “ऊसित्ति" ति उत्सेचनमुत्सितं तद् वक्तव्यमिति द्वारगाथासमासार्थः ॥ १७४९ ॥ 5 अथ विस्तरार्थमाह--
अन्नन्न दवोभासण, संदेसा पुन वेइ घरसामी ।
कल्लं ठवेहि अन्नं, महल्ल सोवीरिणिं गेहे ॥ १७५० ॥ कोऽपि भद्रको गृहपतिरन्यान्यान् सङ्घाटकान् द्रवस्यावभाषणं कुर्वाणान् दृष्ट्वा तेषां चं मध्ये केषाञ्चित् सङ्घाटकानां 'सन्देशं' मुत्कलनं-'गृहीतमओतनैः सङ्घाटकैः पानकम् , नास्तीदानी 10 भवद्योग्यम्' इति क्रियमाणं निरीक्ष्य “पुण्णे"ति पुण्यार्थं गृहस्वामिनी ब्रवीति-धर्मप्रिये ! मा कञ्चनापि साधु जङ्गमं निधिमिव गृहाङ्गणमायातं प्रतिषेधयेः, किं भवत्या दानधर्मकथायामयं श्लोको नाकर्णितः ?, यथा
दातुरुन्नतचित्तस्य, गुणयुक्तस्य चार्थिनः ।
दुर्लभः खलु संयोगः, सुबीज-क्षेत्रयोरिव ॥ 15 ततः सा ब्रूयात्-नास्त्येतावतां साधूनां योग्यं काञ्जिकम् । ततोऽसौ गृहपतिर्ब्रयात्कल्ये स्थापयान्यां महतीं 'सौवीरिणीम्' अम्लिनी गेहे येन सर्वेषामपि योग्यं पानकं पूर्यते ॥ १७५० ॥ एतच्चाकर्ण्य वक्तव्यम्
मा काहिसि पडिसिद्धो, जइ बूया कुणसु दाणमन्नेसि ।
ते बुद्दिविवजी, न यावि निचं अहिवडंति ॥ १७५१ ॥ 20 न कल्पते एवं विधीयमानं ग्रहीतुमतो मा कार्षीः । यद्येवं प्रतिषिद्धः स गृहखामी ब्रूयात्'प्रिये ! कुर्यास्त्वं तावदपरां सौवीरिणीम् , यथेष न ग्रहीप्यति ततोऽन्येषां साधूनां पानकदानं करिष्यते' ततो वक्तव्यम्-तेऽपि साधवः 'उद्दिष्टविवर्जिनः' साधर्मिकमुद्दिश्य कृतं वर्जयितुं शीलं येषां ते तथा, नापि च नित्यं पानकार्थमभिपतन्ति, अनियतभिक्षाटनशीलत्वादेषाम् ॥ १७५१ ॥ इत्थमुक्ते यद्यसौ गृहखामी ब्रूयात्
अम्ह वि होहिइ कजं, घिच्छंति बहू य अन्नपासंडा ।
पत्तेयं पडिसेहो, साहारे होइ जयणा उ॥ १७५२ ॥ अस्माकमपि भविष्यति कार्य काञ्जिकेन, ग्रहीष्यन्ति च बहवोऽन्येऽपि युष्मद्व्यतिरिक्ताः पापण्डिन इति । तत्र साधारणे यतना कर्त्तव्या, यथा--अस्माकं तावन्न कल्पते । “पत्तेयं पडिसेहो" त्ति अथ गृहपतिर्भणति-अन्येऽपि निम्रन्थाः पानकार्थमायास्यन्ति तेभ्यो दास्यते ।
१°व्या इति । ततः पूतिकं मिश्रजातं 'कृतं च' आधाकृत-क्रीतकृता-ऽऽत्मार्थकृतभेदभिन्नं वक्तव्यम् । “भरि भा० ॥ २ च कश्चित् “संदेस" त्ति सन्देशो विसर्जन मुत्कलनमिति पर्यायवचनत्वाद् 'गृही भा० ॥ ३°ति विसर्ग्यमानान् निरी° भा० ॥ ४°ण्यार्थसुकतोपार्जननिमिचं गृह भा० ॥