________________
५०६ सनियुक्ति-लधुभाप्य-वृत्तिके वृहत्कल्पसूत्र [ मासकल्पप्रकृते सूत्रम् १
खर्जूर-मुद्रिका-दाडिमानां पील-इक्षु-चिञ्चादीनां च सम्बन्धिनौ यो पिण्डरसौ तौ 'अविकृती' विकृती न भवतः, नियमात् पुनर्लेपकृतौ भवत इति ॥ १७१३ ॥
उक्तानि लेपकृतानि । लेपकृतैः संसृष्टस्य भाजनस्य कल्पः करणीयः । यदि पुनस्तस्य भाजनस्य लेपः स्फटितो भवति ततः कल्पत्रये कृतेऽपि लेपकृतमेव तद् मन्तव्यम् । अतस्त5 दोषपरिहारार्थमाह
कुट्टिमतलसंकासो, भिसिणीपुक्खलपलाससरिसो वा ।
सामास धुवण सुक्खावणा य सुहमे रिसे होति ॥ १७१४॥ यथा कुट्टिमतलं निम्नोन्नतप्रदेशरहितं सर्वतः सममेव भवति एवं पात्रकस्य लेपोऽपि कुट्टिमतलसङ्काशः सर्वतः सम एव कर्तव्यः । तथा बिसिनी-पद्मिनी तस्या यत् पुष्कलं-विस्तीर्ण 10 पलाशं-पत्रं तत्र पतितं जलं यथा नावतिष्ठते एवं यत्र सूक्ष्मसिक्थाद्यवयवा लग्ना अपि न स्थिति कुर्वन्ति स बिसिनीपुष्कलपलाशसदृशः । ईदृशे लेपे पात्रकस्य समास-धावन-शोषणाः सुखमेव कर्तुं शक्यन्ते । सम् इति-सम्यक् प्रवचनोक्तेन विधिना आङ् इति-मर्यादया पात्रकलेपमवधीकृत्य यद् असनं-सिक्थाद्यवयवानामपनयनं स समासः, संलेखनकल्प इत्यर्थः । धावनं-कल्प
त्रयप्रदानम् । शोषणं-उद्वापनम् । अपरश्चायं गुण ईदृशे पात्रे भवति15 एगो साहू रुक्खमूले समुद्दिसइ । तेण साहुणा दिसालोगो कओ, न पुण उवरिमारूढो धिज्जाइओ दिट्टो । तेण सो साहू दरजिमिओ दिट्ठो । ताहे सो ओअरित्ता गाममइगओ। तच्छणेण सिटुं गामिल्लयाणं । तेण पुण साहुणा सो ओअरंतो दिट्ठो । ताहे सो भगवं दवदवस्स आउत्तो समुद्दिसिउं तहा संलिहइ जहा नजइ धोयं पिव पत्तं । पच्छा सो भगवं मुहपोत्तियाए मुहं पिहेऊण पढंतो अच्छइ । ते आगया पिच्छंति साहुं उवसंतं । कओ एह ? कत्तो भिक्खं 20 गहियं ? । तओ भणइ-न ताव हिण्डामि, किं वेला जाया। ते अन्नमन्नस्स मुहं पलोइंति। ताहे धिज्जाइओ भणइ-मए दिह्रो, पलोएह से भायणं ति । पिच्छामो भायणं । तेणं दाइयं । ताहे ते दहण भणंति-तुमं सि पावो भरुगो त्ति ॥
॥१७१४ ॥ __ अमुमेवार्थ भाष्यकृदाह
आउत्तो सो भगवं, चोक्खं सुइयं च तं कयं पत्तं । निस्सील-निव्वयाणं, पत्तस्स य दायणा भणिया ॥१७१५ ॥
ओभामिओ उ मरुओ, पत्तो साहू जसं च कित्तिं च ।
पच्छाइआ य दोसा, वण्णो य पभाविओ तहियं ॥ १७१६ ॥ स भगवान् तं धिम्जातीयं वृक्षादवतरन्तं दृष्ट्वा 'आयुक्तः' प्रवचनमालिन्यरक्षणाय प्रयत्नपरो बभूव । ततस्तेन संलेखनाकल्पकरणेन चोक्खं शुचिकं च कृतं तत् पात्रकम् । ततश्च निःशील30 निम्रतानां च तेषां ग्रामेयकाणां पात्रकस्य 'दर्शना' 'निरीक्षध्वमिदं यदि भवतामेतद्दर्शने कौतुक
१ इति । एतैः पिण्डरसद्रव्यैर्यद् मिश्रं तदपि लेपकृतमेव ॥ १७१३ ॥ भा० ॥ २ ततश्च तेन चोक्खं संलेखनाकल्पकरणेन शुचिकं च कल्पप्रदानेन कृतं तत् पात्रकम् । ततश्च 'निम्शील-नितानां ब्रह्मचर्या-ऽहिंसादिबहिस्कृतानां धिग्जातीयानां पात्रकस्य भा०॥
20