________________
भाष्यगाथाः १७०५-१३]
प्रथम उद्देशः ।
दहिअवयव उमंधू, विगई तकं न होइ विगई उ । खीरं तु निरावयवं नवणीओगाहिमा चैव ।। १७०९ ॥ arat पुण विगई, वीसंदण मो य के इच्छंति । तेल - गुलाण अविगई, समालिय-खंडमाईणि ॥ १७१० ॥ महुणो मयणमविगई, खोलो मस्स पोग्गले पिउडं । रसओ पुण तदवयवो, सो पुण नियमा भवे विगई ।। १७११ ।। दध्नः सम्बन्धी यो मन्थु इति नाम्ना प्रसिद्धोऽवयवः स विकृतिः । यत्तु तक्रं तद् दध्यवयवरूपमपि विकृतिर्न भवति । 'क्षीरं तु' दुग्धं पुनः 'निरवयवम्' अवयवरहितम्, नवनीतंक्षणम् अवगाहिमं - पकान्नम् एते अपि निरवयवे, एतद्विषयाणामवयवानां पृथगव्यवह्रियमाणत्वादिति ॥ १७०९ ॥
10
'घृतघट्टः पुनः ' घृतस्य सम्बन्धी यः किट्टो महियाडुकमित्यर्थः स विकृतिर्व्यवह्रियते । विस्पन्दनं नाम- अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नम् । उक्तञ्च पञ्चवस्तुकटीकायाम्वीसंदणं अद्धनिद्दड्डुघयमज्झछूढतंदुलनिप्फन्नं ( गा० ३७९ ) ति ।
“मो” इति पादपूरणे । चशब्दोऽपिशब्दार्थे । विस्पन्दनमपि केचिद् विकृतिमिच्छन्ति न पुनर्वयम् । यदाह चूर्णिकृत्
15
५०५
अम्हाणं पुण वीसंदणं अविगइ ति ।
तैल-गुलयोर्यथाक्रमं यानि सुकुमारिका -खण्डादीनि तानि 'अविकृतिः' विकृतिर्न भवतीत्यर्थः । सुकुमारिका-तैलकिट्ट विशेषः, खण्डः - प्रतीतः, आदिशब्दात् शर्करा - मत्स्यण्डिकादिपरिग्रहः ॥ १७१० ॥
'मधुनः’ माक्षिकादिभेदभिन्नस्यावयवो यद् मदनं तदविकृतिः । मद्यस्य यः 'खोलः ' किट्ट - 20 विशेषः सोऽपि न विकृतिः । पुद्गलस्य यत् 'पिटकम्' उज्झम् अस्थि वा तदप्यविकृतिः । 'रैसकः पुनः' [ वसा मेदश्च ] यस्तस्य - पुद्गलस्यावयवः स पुनर्नियमाद् भवेद् विकृतिः ॥ १७११ ॥ अथ पिण्डरसपदं व्याख्यानयति
अंबाड- कविट्ठे, मुद्दीया माउलिंग कयले य ।
खजूर - नालिएरे, कोले चिंचा य बोधव्वा ॥ १७१२ ॥
आम्रं आम्रातकं कपित्थं ‘मुद्रिका' द्राक्षा 'मातुलिङ्गं' बीजपूरकं "कयलं” कदलीफलं 'खर्जूरं नालिकेरम्' उभयमपि सुप्रसिद्धं 'कोलः ' बदरचूर्णं 'चिञ्चा' अम्लिका चशब्दादन्यान्यप्येवंविधानि पिण्डरद्रव्याणि बोद्धव्यानि । एतानि च विकृतयो न भवन्ति ॥ १७१२॥ यत आहखजूर-मुद्दिया- दाडिमाण पीलुच्छु- चिंचमाईणं ।
पिंडरसन ( अ ) विगईओ, नियमा पुण होंति लेवाडा ॥ १७१३ ॥
——
5
२ °यवरूपं य० भा० ॥
१ ‘“अम्हं विस्संदणं निब्बीतियं" इति पाठोऽस्मत्समीपस्थचूर्णि प्रतिषु दृश्यते ॥ ३ "रसओ वसा मेदो य विगई" इति चूर्णो विशेषचूर्णौ च ॥ ४ धाः पिण्डरसा ज्ञातव्याः । एते चाविकृतयः परं लेपकृतद्रव्याणि मन्तव्याः ॥ १७१२ ॥ भा० ॥
25
30