________________
निष्क्रमण
द्वारम्
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
तं वा अणकमंतो, चयइ सुयं तं च अप्पगं चैव । नित्थण्णो हु कदाई, तं पि हु तारिज जो पड़िओो ।। १६६९ ।। वाशब्दः पातनायाम्, सा च कृतैव । 'तं' गर्त्तानिपतितं पुत्रं पादेनानाक्रामन् स पिता त्यजति सुतं ‘तं च’ खहस्तगृहीतमात्मानं च, उभयोरप्यङ्गारगर्त्तापातेन, विनाशसद्भावात् । अपि 5 च स स्वयं निस्तीर्णः सन् कदाचित् तमपि पुत्रं तारयेद् यः पूर्वं गर्त्तायां निपतित इति । एष द्वितीयो दृष्टान्तः । उपनययोजना तु प्रागुक्तोपनयानुसारेण कर्त्तव्येति ॥ १६६९ ॥ गतं प्रत्युपेक्षणाद्वारम् । अथ निष्क्रमणद्वारमाह----
10
15
४९२
निरवेक्खो तइयाए, गच्छे निक्कारणम्मि तह चैत्र ।
बहुवक्खेवदसविहे, साविक्खे निग्गमो भइओ || १६७० ।।
'निरपेक्षः' जिनकल्पिक-प्रतिमाप्रतिपन्नकादिर्गच्छसत्कापेक्षारहितः स तृतीयस्यामेव पौरु - यामुपाश्रयाद् निर्गच्छति । 'गच्छे' गच्छवासिनोऽपि साधवो निष्कारणे तथैव निर्गच्छन्ति, तृतीयस्यां पौरुष्यामित्यर्थः । परं गच्छे यद् आचार्योपाध्यायादिविषयभेदाद् दशविधं वैयावृत्त्यं तेन यो बहुविधो व्याक्षेपस्तेन सापेक्षे गच्छवासिनि निर्गमो भजनीयः, कदाचित् तृतीयस्यां कदाचित् प्रथम-द्वितीय-चतुर्थीषु वा पौरुषीष्विति ॥ १६७० ॥
25
अथैनामेव नियुक्तिगाथां व्याख्याति -
हिए भिक्खे भोक्तुं, सोहिय आवास आलयमुवेह |
निओ तर्हि चिय, एमेव य खेत्तसंकमणे ॥। १६७१ ।। निरपेक्षो भगवान् तृतीयपौरुष्यामुपाश्रयान्निर्गत्य भिक्षामटित्वा गृहीते सति भैक्षे अनापाते असंलोके च स्थाने भुक्तवा 'आवश्यकं च ' संज्ञा- कायिकीलक्षणं शोधयित्वा यस्यामेव पौरुष्यां 20 निर्गतस्तस्यामेव भूयः ‘आलयम्' उपाश्रयमुपैति, तृतीयस्यामित्यर्थः । एवमेव च क्षेत्रसङ्क्रमणेऽपि द्रष्टव्यम्, क्षेत्रात् क्षेत्रान्तरगमनमपि तृतीयस्यां करोतीति भावः । स्थविरकल्पिका अपि निष्कारणे तृतीयस्यामेव निर्गत्य भिक्षामटित्वा प्रतिश्रये समुद्दिश्य संज्ञाभूमिं गत्वा तस्यामेव प्रत्यागच्छन्ति । क्षेत्रसङ्क्रमणमप्येवमेव । कारणतस्तु न कोऽपि प्रतिनियमः || १६७१ ॥ तथा चाह - अतरंत - बाल- बुड्ढे, तवस्सि आएस माइकजेसु ।
बहुसो वि होज विसणं, कुलाइकजेसु य विभासा ।। १६७२ ।। उच्चार-विहारादी, संभम-भय-चेइवंदणाईया |
आयपरो भयहेउं, विणिग्गमा वणिया गच्छे || १६७३ ॥
अतरन्तः--ग्लानस्तस्य तथा बाल-वृद्धयोः तपखिनः - क्षपकस्य आदेशस्य - प्राघूर्णकस्य आदिशब्दादाचार्योपाध्याय - शैक्षका - ऽलब्धिमत्प्रभृतीनां यानि कार्याणि - तत्प्रायोग्यभक्त पानौषधादि30 ग्रहणरूपाणि तेषु 'बहुशोऽपि ' बहूनपि वारान् गृहपतिगृहेषु प्रवेशनं गच्छसाधूनां भवति । तथा कुलादिकार्येषु, आदिग्रहणाद् गण - सङ्घपरिग्रहः । कुलं - नागेन्द्र-चन्द्रादि, गणः - कुलस
१ "निरवेक्खो तयाए" त्ति पदं भावयति - भा० ॥ २ तथा कुलं- नागेन्द्र चन्द्रादि, आदिशब्दाद् गणः-कुल' त० डे० कां० ॥