________________
भाष्यगाथाः १६३८-४१]
प्रथम उद्देशः ।
४८२
"लेस" ति भावलेश्या ध्यानेन वा भवति ध्यानान्तरतो वा । ध्यानान्तरं नाम-अहढाध्यवसाय
ध्यानान्त.
रिका रूपा चिन्ता, यद्वा ध्यानस्य ध्यानस्य चान्तरिका ध्यानान्तरमुच्यते । ध्यानं पुनः 'दृढः' निश्चलोऽध्यवसायोऽशुभो वा शुभो वा मन्तव्यम् । स च निश्चलोऽध्यवसायो मानसो वाचिकः ध्यानम् कायिकश्चेति त्रिधा द्रष्टव्यः । दृढश्चाध्यवसायोऽन्तर्मुहूर्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य कर्तुमशक्यत्वात् । यश्चादृढोऽध्यवसायः स सर्वोऽपि चिन्तेत्यभिधीयते : चिन्ता ॥ १६४० ॥ आह यद्येवं तर्हि चिन्ता-ध्यानयोरन्यत्वमापन्नम् ? उच्यते-नायमेकान्तः किन्तु स्यादेकत्वं स्यादन्यत्वम् । कथं पुनः ? इति उच्यतेझाणं नियमा चिंता, चिंता भइया उ ती ठाणेसु ।।
चिन्ताया झाणे तदंतरम्मि उ, तबिवरीया व जा काइ ॥१६४१॥
ध्यानस्य यद् मनःस्थैर्यरूपं ध्यानं तद् नियमात् चिन्ता । चिन्ता तु 'भक्ता' विकल्पिता त्रिपु स्थानेषु । 10 च विशे तथाहि-कदाचिद् 'ध्याने' ध्यानविषया चिन्ता भवति यदा दृढाध्यवसायेन चिन्तयति । "तदंतरम्मि उ" ति तस्य-ध्यानस्यान्तरं तदन्तरं तस्मिन् वा चिन्ता भवेत् , ध्यानान्तरिकायामित्यर्थः । 'तद्विपरीता वा' या काचिद् ध्याने ध्यानान्तरिकायां वा नावतरति किन्तु विप्रकीर्णा स्तमप्रशस्तं वा ध्यानं भवति तदा तागेव प्रशस्ता अप्रशस्ता वा लेश्याऽपीति भावः । "झाणंतरतो व" त्ति ध्यानान्तरम्-अदृढाध्यवसायरूपं चित्तं यद्वा ध्यानस्य ध्यानस्य चान्तरिका ध्यानान्तरमुच्यते, तत्र वा वर्तमानस्य पण्णां लेश्यानामन्यतरा लेश्या भवति । अथ ध्यानमिति कोऽर्थः ? इत्याह-अध्यवसायः 'दृढः' निश्चलोऽशुभो वा शुभो वा ध्यानमिति मन्तव्यम्। दृढश्चाध्यवसायाऽन्तमुहूत्तमात्रमेव काल यावदद्रष्टव्यः, परता निरन्तरं दृढाध्यवसायस्य कर्तुमशक्यत्वात् । यश्चाढोऽध्यवसायः स सर्वोऽपि चिन्तेत्यभिधीयते न तु ध्यानम् ॥ १६४० ॥ आह यद्येवं तर्हि चिन्ता-ध्यानयोरन्यत्वमुपपन्नम् ? उच्यते-नायमेकान्तः किन्तु स्यादेकत्वं स्यादन्यत्वम् । कथं पुनः? इति उच्यते भा० ।
कृष्णादीनामन्यतरा लेश्या ध्यानेन वा भवेद् ध्यानान्तरतो वा । ध्यानान्तरं नाम अदृढाध्यवसायरूपा चिन्ता, यद्वा ध्यानस्य ध्यानस्य चान्तरिका ध्यानान्तरमुच्यते । ध्यानं पुनः 'दृढः' निश्चलोऽध्यवसायोऽशुभो वा शुभो वा मन्तव्यम् । दृढश्चाध्यवसायोऽन्तमुहूर्त्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य कर्तुमशक्यत्वात् ॥ १६४०॥ आह यद्येवं तर्हि चिन्ता-ध्यानयोरन्यत्वमापनम् ? उच्यते-नायमेकान्तः किन्तु स्यादेकत्वं स्यादन्यत्वम् । कथं पुनः ? इति उच्यते त० डे० कां। ___ "लेश्या-ध्यानयोः कः प्रतिविशेषः ? उच्यते-लेश्या द्विविधा-द्रव्यलेश्या भावलेश्या च । तत्र द्रव्यलेश्यामुपरिष्टाद् वक्ष्यति । भावलेश्या मनोयोगोपयोगः । तस्या ध्यानादनन्यलज्ञापनार्थमिदमुच्यते-झाणेण. गाधा। यस्माद मानसध्यानादनन्यो मनोयोगः अतः सिद्धं ध्यानेनैव लेश्या भवति । 'झाणंतरयो व' त्ति ध्यानादन्यद् ध्यानान्तरम्-अध्यानम् , अढाध्यवसाय इत्यर्थः । अथवा ध्यानस्य चान्तरिकायां वर्तमानस्य षण्णामन्यतमा लेश्या प्रत्येतव्या । ध्यानस्य पुनर्लक्षणं दृढोऽध्यवसायः आमुहूर्तात् , परतो निरन्तरं दृढोऽध्यवसायो न शक्यते कर्तुम् । अतः सत्यपि मनोयोगे चिन्तेत्युच्यते, न तु ध्यानम् ॥ आह एवं तर्हि चिन्ताध्यानयोरन्यवमुपपन्नम् ? उच्यते-नायमेकान्तर, स्मादेकलम् स्यादन्यत्वम् । कथं पुनः? उच्यते” इति यूर्णी विशेषचूर्णौ च ॥ ...:
१ 'भाज्या' विकल्पनीया त्रिषु भा० ॥ २ °द मनश्चेष्टा साऽपि चिन्ता । किमुक्तं भ' वति ?-या ध्याने भा० ॥