________________
४७६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ अथ "गिलाणमाई असति" (गा० १६१५) त्ति पदं विवृणोति
अतरंतस्स उ जोगासईएँ इयरेहिँ भाविए विसिउं । ___अन्नमहाणसुवक्खड, जं वा सन्नी सयं भुंजे ॥ १६२०॥ "अतरंतो" ग्लानः तस्य उपलक्षणत्वादाचार्यस्यापि यद् योग्यं-प्रायोग्यं तस्य असति-अलाभे । इतरे नाम-असंविमास्तै वितेषु श्राद्धकुलेषु प्रविश्य यस्मिन् महानसे ते असंविमा अध्यवपूरकादिदोषदुष्टां भिक्षां गृह्णते तद् वर्जयित्वा यदन्यस्मिन् महानसे केवलं गृहार्थमेवोपस्कृतं ततो ग्लानाद्यर्थं गृह्यते, यद् वा भक्तं पृथगुपस्कृतं “सन्नी" स गृहखामी श्रावकः स्वयं भुते ततो वा गृह्यते, अन्यदीयाद्वा कुतोऽपि गृहाद् यत् प्रहेणकादिकमायातं तद् गृह्यते ॥ १६२० ॥ ___ अथ “दवाइ एमेव" ( गा० १६१५) त्ति पदं व्याख्यानयति
___ असतीए व दवस व, परिसित्तिय-कंजि-गुलदवाईणि ।
अत्तट्ठियाइँ गिण्हइ, सव्वालंभे विमिस्साइं ॥ १६२१ ॥ - यदि ग्लानस्य गच्छस्य वा योग्यं द्रवं-पानकं संविग्मभावितेषु कुलेषु न लभ्यते तदा द्रवस्य 'असति' अभावेऽसंविमभावितेप्वपि कुलेषु "परिसित्तिय" ति येनोप्णोदकेन दधिभाजनानि निर्लेप्यन्ते तत् परिषिक्तपानकम् , काञ्जिकम्-आरनालम् , गुलद्रवं नाम-यस्यां कवल्लिकायां गुड 15 उत्काल्यते तस्यां यत् तप्तमतप्तं वा पानीयं तद् गुडोपलिप्तं द्रवं गुडद्रवम् , आदिग्रहणात् चिञ्चापानकादिपरिग्रहः । एतानि पानकानि यदि तैः श्राद्धकैः ‘आत्मार्थितानि' प्रथममेवात्मार्थ कृतानि तदा ग्लानाद्यर्थ गृह्णाति । “सबालंभे" त्ति यदि सर्वथैव ग्लानस्य वा गच्छस्य वा योग्यमेषणीयं पानकं न लभ्यते तदा "विमीसाइं" ति 'विमिश्राणि' असंविमानां श्रावकाणा याऽयांयाचित्तीकृतानि तान्यपि द्वितीयपदे गृह्यन्ते॥१६२१॥ अथ “असईइ दवादि (गा० १६१५) 20 इत्यत्र योऽयमादिशब्दस्तस्य सफलतामुपदर्शयन्नाह
_. पाणट्ठा व पविट्ठो, विसुद्धमाहार छंदिओ गिण्हे ।
अद्धाणाइ असंथरि, जाउं एमेव जदसुद्धं ॥ १६२२ ॥ पानकार्थं वा प्रविष्टो यदि 'विशुद्धन' एषणीयेनाहारेण गृहपतिना छन्द्यते-निमन्यते ततश्छन्दितः सन् तमपि गृह्णाति । तथा 'अद्धाणाई' त्ति अध्वनिर्गतानां साधूनां हेतोः आदिशब्दा25 दवमौदर्या-ऽशिवादिषु वा असंस्तरणेऽसंविग्मभावितकुलेषु 'एवमेव' ग्लानोक्तविधिना शुद्धान्वेषणे 'यतित्वा' यत्नं कृत्वा ततो यद् 'अशुद्धम्' अनेषणीयं तदप्यागमोक्तनीत्या गृह्णन्ति ॥१६२२॥
उक्त स्थविरकल्पिकानधिकृत्य विहारद्वारम् । अथामूनेवाङ्गीकृत्य सामाचारीद्वारमभिधित्सुः
प्रागुक्तमेव ( गा० १३७८ गा० १३८२-८३-८४ च ) द्वारगाथाचतुष्टयमाहस्थविर.
इच्छा मिच्छा तहक्कारे, आवस्सि निसीहिया य आपुच्छा । कल्पिका
पडिपुच्छ छंदण निमंतणा य उवसंपया चेव ॥ १६२३ ॥ चार्यः
सुय संघयणुवसग्गे, आतंके वेयणा कति जणा य ।
थंडिल्ल वसहि किच्चिर, उच्चारे चेव पासवणे ॥ १६२४ ॥ १रणे सति एवमेव' ग्लानोकविधिना यतित्वा प्रथमं शुद्धं ततो यद् भा० ॥
नां सामा- 30