________________
भाष्यगाथाः १५६५-७५ ]
प्रथम उद्देशः ।
धर्मकथिना कथनीयम्, यथा – वन्दनीया एते भगवन्त इति । ततो गुरुभिरनालपतोऽपि शय्यातरस्यालापः कर्त्तव्यः ॥ १५७० ॥ अथ न कुर्वन्त्यालपनमाचार्यास्तत एते दोषाः - थद्धा निरोवयारा, अग्गहणं लोकजत्त वोच्छेदो । [ आंघ. भा. ११३ ] . तम्हा खलु आलवणं, सयमेव य तत्थ धम्मका ॥। १५७१ ॥ स. शय्यातरश्चिन्तयेत् — अहो ! 'स्तब्धाः ' आत्माभिमानिन एते, वचसाऽपि नान्यस्य गौरवं 5 प्रयच्छन्ति । ‘निरुपकाराः कृतमप्युपकारं न बहुमन्यन्ते, कृतघ्न्ना इत्यर्थः । 'अग्रहणम्' अनादरो मां प्रत्यमीषाम् । लोकयात्रामप्येते न जानन्ति, लोके हि यो यस्याश्रयदानादिनोपकारी स ततः स्निग्धदृट्यवलोकन - मधुरसम्भाषणादिकां महतीं प्रतिपत्तिमर्हतीति । इत्थं कषायितस्तद्रव्यस्यान्यद्रव्याणां वा व्यवच्छेदं कुर्यात् । यत एवं तस्मात् खल्वालपनमाचार्येण कर्त्तव्यम्, स्वयमेव च तत्राचार्येण धर्मकथा कार्या ॥। १५७१ ॥ कथम् ? इत्याह
४६१
वसहिफलं धम्मकहा, कहणमलद्धीओं सीस वावारे । [ ओघ. भा. ११४] पच्छा अइति वसहिं, तत्थ य भुजो इमा मेरा ।। १५७२ ॥
धर्मकथां कुर्वन्तः सूरयो वसतिफलं कथयन्ति । यथारयणगिरिसिहरसरिसे, जंबूगयपवरवेइ आकलिए । मुत्ताजालगपयरग-खिंखिणिवरसोभितविडंगे ||
वेरुलिय-वयर-विद्दुमखंभसहस्सोवसोभिअमुदारे ।
साहूण वसहिदाणा, लभती एयारिसे भवणे || ( कल्पवृहद्भाष्ये ) इत्यादि । अथाचार्याणां धर्मकथने लब्धिर्न भवति तदा शिष्यं धर्मकथालब्धिसम्पन्नं व्यापारयेयुः । ततः पश्चादाचार्याः प्रविशन्ति वसतिम् । तत्र च प्रविष्टानां 'भूयः' पुनरियं 'मर्यादा' सामाचारी ॥। १५७२ ॥ तामेवाभिधित्सुराह—
मजाया-ठवणाणं, पवत्तगा तत्थ होंति आयरिया |
जो उ अमजाइलो, आवज मासियं लहुयं ।। १५७३ ॥
मर्यादा च- सामाचारी स्थापना च दानादिकुलानां तयोः प्रवर्त्तकास्तत्र क्षेत्रे आचार्या भवन्ति । यश्च साधुः 'अमर्यादावान् ' मर्यादामाचार्यैः स्थापितां न पालयति स आपद्यते मासिकं लघुकम् ॥ १५७३ ॥ मर्यादामेवाह
1
10
१ 'यश्च' आचार्यः 'अमर्यादावान्' मर्यादाम् उपलक्षणत्वात् स्थापनां च न प्रवर्त्तयति स आपद्यते मासिकं लघुकम् ॥ १५७३ ॥ अथ मर्यादां तावदाह भा० ॥
40
15
20
पडिलेहण संथारग, आयरिए तिनि सेस एक्केकं ।
विंटियज्वखवणया, पविसइ ताहे य धम्मकही ॥१५७४ ॥ [ ओघ.नि.भा.गा. ११५-११६] उच्चारे पासवणे, लाउअनिल्लेवणे अ अच्छणए ।
करणं तु अणुनाए, अणणुन्नाए भने लहुओ ।। १५७५ ।।
संस्तारकभूमीनां 'प्रत्युपेक्षणाम्' अवलोकनां कुर्वते । तत्राचार्यस्य तिस्रः संस्तारकभूमयो 33 निरूपणीयाः, तद्यथा —— एका निवाता अपरा प्रवाता तृतीया निवातप्रवाता। शेषाणां साधूनामे
मर्यादास्थापनयो.
व्यवस्था
25,
मर्यादा