________________
शकुनाः
10.
४५६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ शरीरः श्वा वामपार्थाद् दक्षिणपार्श्वगामी 'कुजः' वक्रशरीरः 'वडभः' वामनः । एते' मलिनाद्रयोऽप्रशस्ता भवन्ति क्षेत्रान्निर्गच्छतः ॥ १५४७ ॥ तथा
रत्तपड चरग तावस, रोगिय विगला य आउरा वेजा।
कासायवत्थ उद्धलिया य जत्तं न साहंति ॥ १५४८॥ । 'रक्तपटाः' सौगताः, 'चरकाः' क(का)णादा धाटीवाहका वा, 'तापसाः' सरजस्काः , 'रोगिणः' कुष्ठादिरोगाक्रान्ताः, 'विकलाः' पाणि-पादाद्यवयवव्यङ्गिताः, 'आतुराः' विविधदुःखोपद्रुताः, 'वैद्याः' प्रसिद्धाः, 'काषायवस्त्राः' कषायवस्त्रपरिधानाः, 'उद्धूलिताः' भस्मोद्धूलितगात्रा धूलीधूसरा वा । एते क्षेत्रान्निर्गच्छद्भिदृष्टाः सन्तो यात्रा-गमनं तत्प्रवर्तकं कार्यमप्युपचाराद् यात्रा तां न साधयन्ति ॥ १५४८ ॥ उक्ता अपशकुनाः । अथ शकुनानाह
नंदीतूरं पुण्णस्स दंसणं संख-पडहसदो य । भिंगार-छत्त-चामर-वाहण-जाणा पमत्थाई ।। १५४९ ॥ [ओघ.भा.१०९] समणं संजयं दंतं, सुमणा मोयगा दधिं ।
मीणं घंटं पडागं च, सिद्धमन्थं वियागरे ॥१५५० ॥ [ओघ.भा.११०] 'नन्दीतूर्य' द्वादशविधतूर्यसमुदायो युगपद् वाद्यमानः, 'पूर्णस्य' पूर्णकलशम्य दर्शनम् , 15 शङ्ख-पटहयोः शब्दश्च श्रूयमाणः, भृङ्गार-च्छत्र-चामराणि प्रतीतानि, 'वाहन-यानानि' वाहनानि-हस्ति-तुरङ्गमादीनि यानानि-शिबिकादीनि, एतानि 'प्रशस्तानि' शुभावहानि ॥ १५४९ ॥
'श्रमणं' लिङ्गमात्रधारिणम् , 'संयतं' षट्कायरक्षणे सम्यग्यतम् , 'दान्तम्' इन्द्रिय-नोइन्द्रियदमनेन, 'सुमनसः' पुप्पाणि, मोदका दधि च प्रतीतम् , 'मीनं' मत्स्यम् , घण्टां पताकां च
दृष्ट्वा श्रुत्वा वा 'सिद्धं निप्पन्नम् 'अर्थ' प्रयोजनं व्यागृणीयादिति ॥ १५५० ॥ 20 अथ प्रशस्तेषु शकुनेपु सञ्जातेषु गुरवः किं कुर्वन्ति ? इत्याह
सिजायरेऽणुसासइ, आयरिओ सेसगा चिलिमिलिं तु ।
काउं गिण्हंतुवहिं, सारवियपडिस्सया पुद्धि ॥ १५५१॥ शय्यातराननुशास्ते आचार्यः, यथा-व्रजामो वयम् , भवद्भिर्धर्मकर्मण्यप्रमत्तैभवितव्यमिति । शेषास्तु साधवः चिलिमिलीं 'कृत्वा' बद्ध्वा तदन्तरिताः सन्त उपधिं 'गृह्णन्ति' संयन्त्रयन्तीत्यर्थः, 25 कथम्भूताः ? सारवितः-सम्मार्जितः प्रतिश्रयो यैस्ते सारवितप्रतिश्रयाः 'पूर्व प्रथमम् ॥१५५१॥ अथ कः कियदुपकरणं गृह्णाति ? इत्युच्यते
बालाईया उवहि, जं वोढु तरंति तत्तियं गिण्हे ।
जहण्णेण अहाजायं, सेसं तरुणा विरिंचंति ॥ १५५२ ॥ बाल-वृद्ध-राजप्रव्रजितादयो यावन्मात्रमुपधिं वोढुं शक्नुवन्ति तावन्मात्रमेव गृहन्ति । यदि च 30 सर्वथैव न शक्नुवन्ति तदा 'जघन्येन' सर्वस्तोकतया यथाजातमुपधिं गृह्णन्ति । 'शेष' बालादिसत्कमुपकरणं तरुणाः साधवः 'विरिञ्चन्ति' विभज्य गृह्णन्ति ॥ १५५२ ॥
तत्र च यदि 'आभिग्रहिकाः' 'बाल-वृद्धादीनामुपधिरस्माभिर्वोढव्यः' इत्येवं प्रतिपन्नाभिग्रहाः १ शवि भा० विना ॥