________________
भाष्यगाथाः १५४०-४७ ]
प्रथम उद्देशः ।
४५५
“”तेणे नट्टे” त्ति ते पाश्चात्यसाधवोऽग्रेतनानां 'नष्टाः' स्फिटिताः सन्तः स्तेनकैरुपद्र्येरन् अतः प्रतीक्षणीयम् । “खग्गूड” त्ति कश्चित् खग्गूडः - निद्रालुः उपलक्षणत्वात् कश्चिद्वा धर्मश्रद्धालुरिदं ब्रूते - 'न कल्पते साधूनां रात्रौ विहर्तुम्' इति तस्य "संगारो" ति सङ्केतः क्रियते — त्वयाऽमुकत्रागन्तव्यमिति ॥ १५४३ ।। अथास्या एव गाथायाः कानिचित् पदानि विवृणोति - पडिलेहंत च्चिय वेंटियाउ काउं कुणति सज्झायं ।
चरमा उग्गाउं, सोचा मज्झहि वच्चति ।। १५४४ ॥
ते साधवः प्रभाते प्रत्युपेक्षमाणा एव वस्त्राणि विष्टिकाः कुर्वन्ति । ततो विण्टिकाः कृत्वा स्वाध्यायं कुर्वन्ति तावद् यावत् 'चरमा' पादोनपौरुषी । ततः पात्रकाणि प्रत्युपेक्षणापूर्वं 'उहा ' ग्रन्थिदानादिना सज्जीकृत्य ततोऽर्थं श्रुत्वा 'मध्याह्ने' प्रहरद्वयसमये व्रजन्ति ॥ ९५४४ ॥ कथम् ? इत्याह
6
10
१ "वेण" त्ति स्तेनका विबुद्धाः सन्तो मोषणार्थमायाताः पश्चाद् व्रजन्ति । "नट्टे" ति कदाचित् कोऽपि साधुः मार्गात् परिभ्रश्येत् । अतः प्रथममेव प्रदोषवेलायां सङ्केतः क्रियते - अमुत्रार्द्धमार्गे वृक्षादेरधस्ताद् विश्रामं ग्रहीष्यामः, अमुकत्र वसतिं स्वीकरिष्याम इति । "खग्गूड" त्ति कश्चित् कदाग्रही खग्गूड इदं ब्रूते - न क भा० ॥ २ सोउं तो जंति मज्झण्हे ता० ॥
तिहि करणम्मि पसत्थे, णक्खत्ते अहिवईण अणुकूले । घेतूण णिति वसभा, अक्खे सउणे परिक्खंता ॥। १५४५ ।। तिथिश्च - नन्दा - भद्रादिका करणं च - बव-बालवादिकं तिथि-करणं तस्मिन् उपलक्षणत्वाद् वार-योग- मुहूर्त्तादिषु प्रशस्तेषु नक्षत्रे च 'अधिपतीनाम्' आचार्याणामनुकूले वहमाने सति, किम् ? इत्याह- 'अक्षानू' गुरूणामुत्कृष्टोपधिरूपान् गृहीत्वा 'वृषभाः ' गीतार्थसाधवः शकुनान् परीक्ष- 15 माणाः “ णिति" निर्गच्छन्ति || १५४५ || आह किमर्थं प्रथममाचार्या न निर्गच्छन्ति ? उच्यतेवासस्स य आगमणं, अवसउणे पट्टिया नियत्ता य ।
च
गमनसमये प्रशस्तदिन - शकुनाद्यव
लोकनं तत्कारणानि
भावणा एवं, आयरिया मग्गओ तम्हा ॥। १५४६ ॥
वर्षणं वर्षः - वृष्टिस्तस्यागमनं दृष्ट्वा अपशकुने वा दृष्टे वृषभाः प्रस्थिताः सन्तो निवृत्ता अपि न लोकापवादमासादयन्ति, सामान्यसाधुत्वात् । यदि पुनराचार्या वृष्टिमपशकुनान् वा विज्ञाय 20 निवर्त्तन्ते तत एवमपभ्राजना भवति, यथा - यदेव ज्योतिषिकाणां विज्ञानं तदप्यमी आचार्या न बुध्यन्ते अपरं किमवभोत्स्यन्ते । तस्मादाचार्याः 'मार्गतः' पृष्ठतो निर्गच्छन्ति न पुनरग्रतः । अथ पुरतो गच्छन्ति ततो मासलघु । एतेन “के वच्चंते पुरओ उ भिक्खुणो उदाहु आयरिय" ( गा० १५३१ ) त्ति पदं भावितम् ॥। १५४६ || आह 'अपशकुने दृष्टे सति निवर्त्तन्ते' इत्युक्तं तत्र के शकुनाः ? के वा अपशकुनाः ? इति अत्रोच्यते
मइल कुचेले अब्भंगियल्लए साण खुज वडभे या ।
एतु अप्पसत्था, हवंति खित्ताउ तिस्स ।। १५४७ ॥ 'मलिनः' शरीरेण वस्त्रैर्वा मलीमसः 'कुचेल: ' जीर्णवस्त्रपरिधानः 'अभ्यङ्गितः' स्नेहाभ्यक्त
25
अपश
कुनाः