________________
गच्छवा
४४२ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ मुखेनैव संयमबाधामन्तरेण ते परिभुज्यन्त इत्यर्थः ॥ १४९१ ॥
जेहिं कया पाहुडिया, समणाणं कारणा वसहिहेउं ।
परिपुच्छिया सदोसा, परिहरियव्या पयत्तेणं ॥ १४९२ ॥ यैः कृता 'प्राभृतिका' उपाश्रयेषु उपलेपन-धवलनादिका 'श्रमणानां' पञ्चानामपि साधूनामेव 5 वा कारणाद् वसतिहेतोः तान् परिपृच्छय 'सदोषाः' उत्तरगुणैरशुद्धत्वात् सावद्यास्ते उपाश्रयाः प्रयत्नेन परिहर्त्तव्याः ॥ १४९२ ॥
जेहिं कया पाहुडिया, समणाणं कारणा वसहिहे।
परिपुच्छिय निदोसा, परिभोत्तुं जे सुहं होइ (होति)॥ १४९३ ॥ यैः कृता प्राभृतिका 'श्रमणानां' साधुवर्जितानां तापसादीनां कारणाद् वसतिहेतोस्तान् परि10 पृच्छ्य निर्दोषा इति मत्वा परिभोक्तुं “जे" इति प्राग्वत् 'सुखं भवन्ति' सुखेनैव परिभुज्यन्त
इत्यर्थः ।। १४९३ ॥ अथ कीदृशे स्थाने वसतिरन्वेषणीया ? उच्यते-यावन्मानं क्षेत्रं वसिमाक्रान्तं भवति तावन्मानं पूर्वाभिमुखवामपाश्र्वोपविष्टवृषभाकारं वुद्ध्या परिकल्प्य प्रशस्तेषु स्थानेषु वसतिर्गृह्यते । अथ कुत्रावयवस्थाने गृह्यमाणा वसतिः किंफला भवति ? इत्युच्यते
सिंगक्खोडे कलहो, ठाणं पुण नत्थि होइ चलणेसु । सिनां निवासयोग्या 15
अहिठाणे पुट्टरोगो, पुच्छम्मि य फेडणं जाणे ॥ १४९४ ॥ वसतिः
मुहमूलम्मि उ चारी, सिरे अ कउहे अ पूअ सकारो।
खंधे पट्ठीइ भरो, पुट्टम्मि उ धायओ वसहो ॥ १४९५ ।। 'शृङ्गखोडे' शृङ्गप्रदेशे यदि वसतिं करोति तदा निरन्तरं साधूनां कलहो भवति । 'स्थानम्' अवस्थितिः पुनर्नास्ति चरणेपु' पादप्रदेशेषु । 'अधिष्ठाने' अपानप्रदेशेषु “पुट्ट" ति उदरं तस्य 20 रोगो भवति । 'पुच्छे' पुच्छप्रदेशे 'स्फेटनम्' अपनयनं वसतेर्जानीहि ॥ १४९४ ॥
मुखमूले यदि वसतिः तदा 'चारी' भोजनसम्पत्तिः प्रशस्ता । 'शिरसि' शृङ्गयोर्मध्ये ककुदि च वसतिकरणे पूजा च वस्त्र-पात्रादिभिः सत्कारश्चाभ्युत्थानादिना साधूनां भवति । स्कन्धप्रदेशे पृष्ठप्रदेशे च वसतौ सत्यां साधुभिरितस्तत आगच्छद्भिर्भरो भवति । 'पोट्टे' उदरप्रदेशे वसतौ
गृह्यमाणायां 'ध्रातः' नित्यतृप्तः 'वृषभः' वृषभपरिकल्पनागृहीतवसतिनिवासी साधुजनो भव25 तीति । एवं परीक्ष्याऽप्रशस्तस्थानव्युदासेन प्रशस्तेषु स्थानेषु स्त्री-पशु-पण्डकवर्जिता वसतिरन्वेष
___णीया ॥ १४९५ ॥ तदन्वेषणे चायं विधिःवसत्यन्वे.
देउलियअणुण्णवणा, अणुण्णविऍ तम्मि जं च पाउग्गं ।
भोयण काले किच्चिर, सागरसरिसा उ आयरिया ॥ १४९६ ॥ विधिः
देवकुलिका–यक्षादीनामायतन तत्पार्श्ववर्तिनो वा मठाः । आह किमर्थ देवकुलिकाया 30 निबन्धः? उच्यते-सा प्रायेण ग्रामादीनां बहिर्भवति, साधुभिश्चोत्सर्गतो बहिः स्थातव्यम् , देषकुलिका च विविक्तावकाशा भवति, अतः प्रथमतस्तस्या अनुज्ञापना कर्त्तव्या । अथ नास्ति देवकुलिका बहिर्वा सप्रत्यपायं ततो ग्रामादेरन्तः प्रतिश्रयोऽन्विप्यते । यस्तत्र प्रभुः प्रभुसन्दिष्टो १ “देउलिया णाम जा सभा पवा वा जणविमुक्का, देउलियाए वा जे पासे मढा" इति विशेषचूर्णौ ॥
षणस्य