________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ राज्ञो दण्डं दत्त्वा देवतोपहारार्थमागन्तुकः पुरुषो मार्यते, गृहस्य चोपरिष्टादार्दा वृक्षशाखा चिह्न क्रियते, एतेन चिहेनास्माभिराख्यातमेव भवति, अतो मारणेऽप्यस्माकं न दोष इति । यत एते दोषा अतः सर्वमपि गणमामन्त्र्य क्षेत्रप्रत्युपेक्षकाः प्रेषणीयाः ॥ १४५६ ॥
___ यदि पुनर्न सर्वमपि गणमामन्त्रयते तत एते दोषाःक्षेत्रप्रत्यु- 6
सीसे जइ आमंते, पडिच्छगा तेण बाहिरं भावं । पेक्षणायाः प्राग् गणस्य
जइ इअरे तो सीसा, ते वि समत्तम्मि गच्छति ॥१४५७॥[ओ.नि.१३५] सम्मतिः
तरुणा बाहिरभावं, न य पडिलेहोवहिं न किइकम्मं ।
मूलगपत्तसरिसगा, परिभूया वञ्चिमो थेरा ॥ १४५८ ॥ [ओ.नि. १३६] यद्याचार्यः शिप्यान् केवलानामन्त्रयति 'कस्यां दिशि क्षेत्रप्रत्युपेक्षकाः प्रेषयितुमुचिताः ?' 10 इति ततो मासलघु, आज्ञादयश्च दोषाः । प्रतीच्छकाश्च 'तेन' कारणेन बाह्यं भावं गच्छेयु:
अहो ! खशिष्या एवामीषां सर्वकार्येषु प्रमाणं न वयमिति, अतो राग-द्वेषदूषितत्वात् को नामामीषामुपकण्ठे स्थास्यति ? इति । यदि 'इतरान्' प्रतीच्छकानामयते ततः शिष्या बहिर्भावं गच्छेयुः-प्रतीच्छका एव तावदमीषां प्रसादपात्रम् , अतः किमर्थं वयमेव वैयावृत्त्यादिप्रयासं
कुर्मः ? इति । 'तेऽपि' प्रतीच्छकाः समाप्ते सूत्रार्थग्रहणे खगच्छं गच्छन्ति । ततश्चाचार्य उभ15 यैरपि प्रतीच्छक-शिष्यैः परित्यक्तः सन्नेकाकी सञ्जायेत ॥ १४५७ ॥
अथ वृद्धानामन्त्रयते ततस्तरुणा बहिर्भावं मन्यन्ते, 'न च' नैव गुरूणां क्षेत्रप्रत्युपेक्षकाणां वा उपकरणं प्रत्युपेक्षन्ते, न वा स्थविरादीनामुपधिं वहन्ति, न च कृतिकर्म-भक्तपानानयनविश्रामणादिकं कुर्वते, 'वृद्धा एव सर्वमपि विधास्यन्ति, केऽत्र वयमस्थापितमहत्तराः ?' इति ।
अथैतदोषभयात् तरुणानेव पृच्छति ततः स्थविराश्चिन्तयेयुः-'मौलकपत्रसदृशाः' मौलम्-आद्य 20 यत् पर्ण परिपक्कप्रायं यदि वा मूलकः-कन्दविशेषस्तस्य यत् पत्रं निस्सारं तत्सदृशा वयम् अत एव च 'परिभूताः' परिभवपदमायाता इत्यतो ब्रजामो वयं गणान्तरमिति ॥ १४५८ ॥ अथाकिञ्चित्करत्वात् स्थविराणामनामन्त्रणेऽपि का नाम हानिः सम्पद्यते ? उच्यते
जुन्नमएहि विहूणं, जं जूहं होइ सुट्ट वि महल्लं ।
तं तरुणरहसपोइअ, मयगुम्मइ सुहं हंतुं ॥ १४५९ ॥ [ओ.नि. १३७] 25 जीर्णाः-परिणतवयसो ये मृगास्तैर्विहीनं यद् यूथं भवति 'सुष्टुपि' अतिशयेन ‘महत्' महा.
समूहात्मकं तद् यूथं "तरुण" त्ति भावप्रधानत्वाद् निर्देशस्य तारुण्येन-यौवनवशेन यो रभसः-- चापलं गौरिगीतश्रवणादिविषयं तेन “पोतितं" ति देशीवचनत्वोदितस्ततः स्पन्दितं 'मद्गुल्मिपणं वा भुजति । अधवा तत्थ वज्झइ आगंतुओ, ताधे हरितसाले घेत्तुं पियपुच्छओ जणो एति । अधवा तत्थ विसं गरो वा दिज्जति जहा अड्डगामे भमो वा उदिज्जति । ताधे तेसु घरेसु हरिता साहुलया कीरंति । एतेहिं चिंधेहिं अम्हेहिं अक्खातमेव भवति, अक्खाते य अम्हं न दोसो विसदाणे । जम्हा एते दोसा तम्हा सव्वो गणो आमंतेयन्वो ।" इति चूर्णी विशेषचूर्णी च ॥
१त. डे० विनाऽन्यत्र-णादिवत्यन्तासक्तिरिति यावत् तत्र पोति भा० । °णादिकं तेन पोति मो० ले० ॥२°त्वाद् निमग्नं मद भा० । त्वात् त्रासितं मद कां० । “पोइता त्रासिताः" इति चूर्णी विशेषचूर्णौ च ॥