________________
४२०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ कानि गृह्णीयाः मा एतानीति १३, संरक्षत वा गवादीन् बहिर्निर्गच्छतो यूयमस्माकं क्षेत्रादौ गतानां व्याकुलानां वा १४, मा च पतन्तीं वसतिमुपेक्षध्वं किन्तु 'संस्थापना' पुनःसंस्काररूपा विधेया १५ । “संठवणया य” त्ति (गाथा १३८३ ) द्वारगाथायां यश्चशब्दस्तेन सूचितमन्यं
वा खाध्यायनिषेधादिरूपं यत्र वसतिस्वामी 'अभियोगं' नियन्त्रणां करोति तं मनसाऽपि नेच्छन्ति, 5 सूक्ष्मस्याप्यप्रीतिकस्य परिहारिणोऽमी भगवन्त इति ॥ १३९३ ॥ १३९४ ॥ प्राभृतिका-ऽमि-दीपा-ऽवधानद्वाराणि व्याचष्टे
पाहुडिय दीवओ वा, अग्गि पगासो व जत्थ न वसन्ति ।
जत्थ य भणंति ठंते, ओहाणं देह गेहे वि ॥ १३९५॥ यस्यां वसतौ 'प्राभृतिका' बलिः क्रियते १६ दीपको वा यस्यां विधीयते १८ 'अग्निः' 10 अङ्गार-ज्वालादिकस्तस्य प्रकाशो वा यत्र भवति तत्र न वसन्ति १७ । यत्र च तिष्ठति सत्यगारिणो भणन्ति अस्माकमपि गेहे 'अवधानम्' उपयोगं ददतेति तत्रापि नावतिष्ठन्ते १९ ॥ १३९५ ॥ वत्स्यथ कति जनाः ? इति द्वारमाह
वसहि अणुण्णवितो, जइ भण्णइ कइ जण त्थ तो न वसे ।
सुहम पि न सो इच्छइ, परस्स अप्पत्तियं भगवं ॥ १३९६॥ 15 वसतिमनुज्ञापयन् यद्यसौ भण्यते 'कति जना यूयं वत्स्यथ ?' इति तत्रापि न वसति, कुतः ?
इत्याह-सूक्ष्ममपि नासाविच्छति परस्याप्रीतिकं भगवान् । “कइ जणा उ” त्ति अत्र यस्तुशब्दस्तेनान्यामपीषदप्रीतिकजननी वसतिमसौ परिहरतीति गम्यते २० । उक्तञ्च पश्चवस्तुके
सुहुमं पि हु अचियत्तं, परिहरए सो परस्स नियमेणं ।
जं तेण तुसद्दाओ, वज्जइ अन्नं पि तज्जणणिं ॥ (गा० १४५०)॥१३९६॥ 20 भिक्षाचर्या-पानक-लेपालेप-अलेप द्वाराणि विवृणोति
तइयाइ भिक्खचरिया, पग्गहिया एसणा य पुव्वुत्ता।
एमेव पाणगस्स वि, गिण्हइ अ अलेवडे दो वि ॥ १३९७ ॥ तृतीयस्यां पौरुप्यां भिक्षाचर्या, एषणा च 'प्रगृहीता' अभिग्रहयुक्ता, सा च "पंचसु गह दोसऽग्गहु" (गा० १३६२) इत्यादिना पूर्वमेवोक्ता २१ । एवमेव पानकस्यापि तृतीयपौरुष्यां 25 प्रगृहीतया चैषणया ग्रहणं करोति २२ । अत्र शिप्यः पृच्छति-"लेवालेवे" त्ति किमसौ
जिनकल्पिको लेपकृतं गृह्णाति ? उतालेपकृतम् ? २३ । अत्र सूरिः-"अलेवे" त्ति पदं विवृण्वन्नुत्तरमाह-द्वे अपि' भक्त-पाने 'अलेपकृते' वल्ल-चणक-सौवीरादिरूपे गृह्णाति न लेपकृते २४ ॥ १३९७ ॥ आयामाम्ल-प्रतिमाद्वारद्वयमाह
आयंबिलं न गिण्हइ, जं च अणायंबिलं पि लेवाडं । 30
न य पडिमा पडिवाइ, मासाई जा य सेसाओ ।। १३९८ ॥ आयामाम्लमसौ न गृह्णाति, पुरीषभेदादिदोषसम्भवात् ; अनायामाम्लमपि यद् लेपकृतं तन्न गृह्णाति २५ । न च प्रतिमा मासिक्यादिका असौ प्रतिपद्यते । याश्च 'शेषाः' भद्र-महाभद्रादिकाः प्रतिमास्ता अपि न प्रतिपद्यते, खकल्पस्थितिप्रतिपालनमेव तस्य विशेषाभिग्रह इति