________________
भाप्यगाथाः १३५४-६२] प्रथम उद्देशः ।
४१३ जिणकप्पियपडिरूवी, गच्छे वसमाण दुविह परिकम्मं ।
ततियं भिक्खायरिया, पंतं लूहं अभिगहीया ॥ १३५८ ॥ एवमसौ पञ्चभिर्भावनाभिर्भावितान्तरात्मा जिनकल्पिकस्य प्रतिरूपी-तदनुरूपो भूत्वा गच्छ एव वसन् द्विविधं परिकर्म वक्ष्यमाणनीत्या करोति । तथा तृतीयस्यां पौरुप्यां भिक्षाचर्या, तत्रापि प्रान्तं रूक्षमाहारं गृह्णाति, एषणा च 'अभिगृहीता' अभिग्रहयुक्ता ॥ १३५८ ॥ तथा- 5
परिणाम-जोगसोही, उवहिविवेगो य गणविवेगो य । सिज्जा-संथारविसोहणं च विगईविवेगो य ॥ १३५९ ॥ तो पच्छिमम्मि काले, सप्पुरिसनिसेवियं परमघोरं ।
पच्छा निच्छयपत्थं, उवेइ जिणकप्पियविहारं ॥१३६० ॥ परिणामस्य गुर्वादिममत्वविच्छेदेन योगानां चावश्यकव्यापाराणां यथाकालमेव करणेन 10 शुद्धिः तथा प्राक्तनस्योपधेविवेको गणविवेकश्च शय्या-संस्तारस्य विशोधनं च विकृतिविवेकश्च तदा तेन कर्त्तव्यः ॥ १३५९ ॥
ततः 'पश्चिमे काले' तीर्थाव्यवच्छित्तिकरणानन्तरं 'सत्पुरुषनिषेवितं' धीरपुरुषाराधितं 'परमघोरं' अत्यन्तदुरनुचरं 'पश्चाद' आयतौ 'निश्चयपथ्यम्' एकान्तहितं जिनकल्पिकविहारमुपैति ॥ १३६० ॥ अथ द्विविधं परिकर्म व्याख्यानयतिपाणी पडिग्गहेण व, सच्चेल निचेलओ जहा भविया ।
द्विविध सो तेण पगारेणं, भावेइ अणागयं चेव ॥ १३६१ ॥
परिकर्म द्विविधं परिकर्म, तद्यथा--पाणिपरिकर्म प्रतिग्रहपरिकर्म च; अथवा सचेलपरिकर्म.अचेलपरिकर्म च । तत्र यो यथा पाणिपात्रधारकः प्रतिग्रहधारको वा सचेलको अचेलको वा भविता स तेनैव प्रकारेण पाणिपात्रभोजित्वादिना अनागतमेवाऽऽत्मानं भावयति ॥ १३६१ ॥ 20 प्रकारान्तरमाह
आहारे उवहिम्मि य, अहवा दुविहं तु होइ परिकम्मं ।
पंचसु गह दोसु अग्गह, अभिग्गहो अनयरियाए ॥ १३६२॥ अथवा द्विविधं परिकर्म आहारे उपधौ च । तत्राहारं तावदसौ तृतीयपौरुष्यामवगाढायां गृह्णाति, तं चालेपकृतमेव । तत्राप्यसंसृष्टादीनां सप्तानां पिण्डैषणानां मध्याद् 'द्वयोः' आद्य- 25 योरेषणयोः 'अग्रहः' सर्वथैवाखीकारः, उपरितनीषु 'पञ्चसु' उद्धृता-ऽल्पलेपा-ऽवगृहीता-प्रगृहीतोज्झितधर्मिकासु ग्रहणम् । तत्राप्यभिग्रहोऽन्यतरस्यामेषणायाम् , एकया भक्तमपरया पानकमिति नियज्य शेषाभिस्तिसृभिस्तदिवसमग्रहणमित्यर्थः । उपधौ तु वस्त्र-पात्रयोः प्रतिमाचतुष्टयं यत्
15
१"आहारे. गाधा। आहारपरिकम्मेणं उवधिपरिकम्मेण य । तत्थाहारो ततियाए पोरुसीए । भत्त-पाणं अलेवाडं गेण्हियव्वं । तदपि सत्तण्हं पिंडेसण-पाणेसणाणं आदिल्लियाओ दो मोत्तुं उवरिल्लियाहिं पंचहिं 'आग्गहो' आल् मर्यादा-ऽभिविष्योः आ-मर्यादया प्रहः आग्रहः । कायं दीहा मत्ता. लक्खणगाधा । दोहिमभिग्गहो, तत्थ वि 'अण्णतरीए अभिग्रहः' अण्णाए भत्तं अण्णाए पाणयं गेण्हति । वत्थे उवरिल्लियाहिं दोहिं आग्गहो, अभिग्गही अण्णतरियांए ॥"इ