________________
भाष्यगाथाः १३४५-५३] प्रथम उद्देशः ।
४११ पव्यन्जा य नरिंदे, अणुपव्वयणं च भावणेगत्ते ।
वीमंसा उवसग्गे, विडेहि समुहिं च कंदणया ॥१३५१॥ पुष्फपुरं नयरं । तत्थ पुप्फकेऊ राया, पुप्फबई देवी । सा अन्नया जुगलयं पसूयापुप्फचूलो दारओ पुप्फचूला दारिया । ताणि दो वि सहवड्डियाणि परोप्परं अईव अणुरत्ताणि । अन्नया पुप्फचूलो राया जाओ । पुप्फचूला राइणा घरजामाउगम्स दिन्ना । सा य दिवसं 5 सर्व भाउणा समं अच्छइ । अन्नया पुप्फचूलो राया पबइओ । अणुरागेणं पुष्फचूला वि. भगिणी पबइया । सो य पुप्फचूलो अन्नया जिणकप्पं पडिवजिउकामो एगत्तभावणाए अप्पाणं भावेइ । इओ य एगेणं देवेणं वोमंसणानिमित्तं पुप्फचूलाए अजाए रूवं विउविऊणं तं धुत्ता धरिसिउं पवत्ता । पुप्फचूलो य अणगारो तेणं ओगासेणं वोलेइ । ताहे सा पुप्फचूला अज्जा 'जेट्टज्ज ! सरणं भवाहि' त्ति वाहरइ । सो य भगवं वुच्छिन्नपेमबंधणो
10 "एगो हं नस्थि मे को वि, नाहमन्नस्स कस्सइ ।" इच्चाइ एगत्तभावणं भाविंतो गओ सट्टाणं । एवं एगत्तभावणाए अप्पा भावेयबो ति ॥
गाथाक्षरयोजना त्वेवम्-पुप्पपुरे पुप्पकेतू राजा । पुष्पवती देवी युगलं प्रसूते । वर्तमाननिर्दे- . शस्तत्कालविवक्षया । पुत्रं च पुष्पचूलं दुहितां च तस्य 'सनामिका' समानाभिधानाम् ॥ तयोश्च सहवर्द्धितयोरनुरागः । राजत्वं चैव पुप्पचूलस्य । पुष्पचूलायाश्च गृहजामात्रे दानम् । सा च 15* 'तेन' भी समं केवलं निशि' रात्रौ मिलति ॥ प्रव्रज्या च 'नरेन्द्रे' पुष्पचूलाख्ये । तदनु पत्रजनं च पुष्पचूलायाः । ततो जिनकल्पं प्रतिपित्सुरेकत्वभावनां भावयितुं लमः । 'विमर्शः' परीक्षा । तदर्थं देवेनोपसर्गे क्रियमाणे विटैः सम्मुखीं पुप्पचूलां कृत्वा धर्षणं कर्तुमारब्धम् । ततः 'क्रन्दना' आर्य ! शरणं शरणमिति ॥ १३४९ ॥ १३५० ॥ १३५१ ॥ अथोपसंहारमाह
एगत्तभावणाए, न कामभोगे गणे सरीरे वा।
सजइ वेरग्गगओ, फासेइ अणुत्तरं करणं ॥ १३५२ ॥ एकत्वभावनया भाव्यमानया 'कामभोगेषु' शब्दादिषु 'गणे' गच्छे शरीरे वा 'न सजति' न सङ्गं करोति, किन्तु वैराग्यगतः सन् 'स्पृशति' आराधयति 'अनुत्तरं करणं' प्रधानयोगसाधनं जिनकल्पपरिकर्मेति ॥ १३५२ ॥ गता एकत्वभावना । अथ बलभावना । तत्र बलं द्विधा-25 शारीरबलं भावबलं च । तत्र भावबलमाह
भावो उ अभिस्संगो, सो उ पसत्थो व अप्पसत्थो वा ।
नेह-गुणओ उ रागो, अपसत्थ पसत्थओ चेव ॥ १३५३ ॥ भावो नाम अभिप्वङ्गः । स तु' स पुनरभिष्वङ्गो द्विधा-प्रशस्तोऽप्रशस्तश्चै । तत्रापत्य-कलत्रादिपु स्नेहजनितो यो रागः सोऽप्रशस्तः, यः पुनराचार्योपाध्यायादिषु गुणबहुमानप्रत्ययो रागः 30 स प्रशस्तः । तस्य द्विविधस्यापि भावस्य येन मानसावष्टम्भेनासौ व्युत्सर्ग करोति तद् भावबलं
१ प्रव्रजनं च नरेन्द्रे, अनुप्रव्रजनं च पुष्प भा० ॥ २ तदनुरागेणानुप्रव्रज डे० ॥ ३ °श्च । कथम् ? इत्याह-"नेह" इत्यादि । इहापत्य° भा० ॥
20
बलभावना