________________
भावना
४१०
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ __ श्रुतभावनया आत्मानं भावयन् ज्ञानं दर्शनं तपःप्रधानं च संयमं सम्यक् परिणमयति । ततः 'उपयोगपरिज्ञः' श्रुतोपयोगमात्रेणैव कालपरिज्ञाता "सुतं" ति श्रुतभावनामव्यथितः सन्
समापयतीति ॥ १३४४ ॥ गता सूत्रभावना । अथैकत्वभावनामाहएकल
जह वि य पुव्वममत्तं, छिन्नं साहूहिँ दारमाईसु ।
आयरियाइममत्तं, तहा वि संजायए पच्छा ॥ १३४५॥ यद्यपि च पूर्व-गृहवासकालभावि ममत्वं साधुभिः दाराः-कलत्रं तेषु आदिग्रहणात् पुत्रादिषु च्छिन्नमेव तथाप्याचार्यादिविषयं ममत्वं ‘पश्चात्' प्रव्रज्यापर्यायकाले सञ्जायते ॥ १३४५ ।। __ तच्च कथं परिहापयितव्यम् ? उच्यते
दिद्विनिवायाऽऽलाये, अवरोप्परकारियं सपडिपुच्छं । 10
- परिहास मिहो य कहा, पुवपवत्ता परिहवेइ ॥ १३४६ ॥ गुर्वादिषु ये पूर्व दृष्टिनिपाताः-सस्निग्धावलोकनानि ये च तैः सहाऽऽलापास्तान् , तथा 'परस्परोपकारिता' मिथो भक्त-पानदान-ग्रहणाद्युपकारम् , 'सप्रतिपृच्छं' सूत्रार्थादिप्रतिपृच्छया सहितं 'परिहार्स' हास्यं 'मिथः कथाश्च' परस्परवार्ताः पूर्वप्रवृत्ताः सर्वा अपि परिहापयति
॥ १३४६ ॥ ततश्च15 तणुईकयम्मि पुव्वं, बाहिरपेम्मे सहायमाईसु ।
आहारे उवहिम्मि य, देहे य न सज्जए पच्छा ॥ १३४७॥ संहायः-सङ्घाटिकसाधुस्तद्विषये आदिशब्दादाचार्यादिविषये च बाह्यप्रेमणि पूर्व 'तनुकीकृते' परिहापिते सति ततः पश्चादाहारे उपधौ देहे च 'न सजति' न ममत्वं करोति ॥ १३४७ ॥ __ ततः किं भवति ? इत्याह
पुचि छिन्नममत्तो, उत्तरकालं वैविजमाणे वि ।
साभाविय इअरे वा, खुब्भइ दटुं न संगइए ॥ १३४८॥ पूर्व 'छिन्नममत्वः' 'सर्वेऽपि जीवा असकृद् अनन्तशो वा सर्वजन्तूनां वजनभावेन शत्रुभावेन च सञ्जाताः, अतः कोऽत्र खजनः ? को वा परः ?' इतिभावनया त्रुटितप्रेमबन्धः सन् 'उत्तरकालं' जिनकल्पप्रतिपत्त्यनन्तरं व्यापाद्यमानानपि 'सङ्गतिकान्' खजनान् स्वाभाविकान् 'इतरान् 25 वा' वैक्रियशक्त्या देवादिनिर्मितान् दृष्ट्वा 'न क्षुभ्यति' ध्यानान्न चलति ॥ १३४८ ।।
अत्र दृष्टान्तमाहएकत्वं.
पुप्फपुर पुप्फकेऊ, पुप्फवई देवि जुयलयं पसवे । भावनायां
पुत्तं च पुप्फचूलं, धूअं च सनामि तस्स ॥ १३४९ ॥ पुष्पचूलोदन्तम्
सहवड्डियाऽणुरागो, रायत्तं चेव पुप्फचूलस्स ।
घरजामाउगदाणं, मिलइ निसिं केवलं तेणं ॥ १३५० ॥ १ तनुकीकृते सति पूर्व बाह्यप्रेमणि 'सहायादिषु' सहायः-सङ्घाटिकासाधुः आदिशब्दाद् आचार्यादिपरिग्रहः, ततः पश्चाद् आहारे उपधौ देहे वा 'न सजति' भा० ॥ २ वहिज ता०॥ ३ मिश्र पसवे ता० ॥
20
30