________________
भाप्यगाथाः १३२३-३२ ]
प्रथम उद्देशः ।
वेण सत्तेण सुत्ते, एगत्तेण बलेण य । ( ग्रन्थाग्रम् - ६००० ) तुलणा पंचहा बुत्ता, जिणकप्पं पडिवज्जओ ॥ १३२८ ॥ तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च एवं 'तुलना' भावना पञ्चधा प्रोक्ता जिनकल्यं प्रतिपद्यमानस्येतिं निर्युक्तिगाथासमासार्थः || १३२८ ॥ अथ विस्तरार्थमभिधित्सुराह— जो जेण अणग्भत्थो, पोरिसिमाई तो उ तं तिगुणं ।
कुण छुहाविजयट्ठा, गिरिनइसीहेण दिहंतो ।। १३२९ ॥
यद् येन पौरुप्यादिकं तपः 'अनभ्यस्तं ' सात्मीभावमनानीतं तत् 'त्रिगुणं' त्रीन् वारान् करोति । यथा—प्रथमं पौरुषीं वारत्रयासेवनेन सात्मीभावमानीय ततः पूर्वार्द्धं तथैवासेव्य सात्मीभावमानयति; एवं निर्विकृतिकादिष्वपि द्रष्टव्यम् । किमर्थम् ? इत्याह- क्षुद्विजयार्थम्, यथा क्षुत्पषहसहने सात्म्यं भवतीत्यर्थः ।
10
अत्र च गिरिनदीसिंहेन दृष्टान्तः - यथाऽसौ पूर्णां गिरिनदीं तरन् परतटे चिह्नं करोति, यथा- - अमुकप्रदेशे वृक्षाद्युपलक्षिते मया गन्तव्यमिति, स च तरन् तीक्ष्णेनोदकवेगेनापहियते ततो व्यावृत्त्य भूयः प्रगुणमेवोत्तरति, यदि द्वियते ततो भूयस्तथैवोत्तरति, एवं यावत् सकलामपि गिरिनदीं प्रगुणमेवोत्तरीतुं न शक्नोति तावत् तदुत्तरणाभ्यासं न मुञ्चति । एवमयमपि यावद् विवक्षितं तपः सात्मीभावं न याति तावत् तदभ्यासं न मुञ्चति ॥ १३२९ ॥ एतदेवाह - एकं ताव तवं, करे जह तेण कीरमाणेणं ।
15
हाणी न हो जइआ, वि होज छम्मासुवस्सग्गो ॥ १३३० ॥
एकैकं तपस्तावत् करोति यथा 'तेन' तपसा क्रियमाणेनापि विहितानुष्ठानस्य हानिर्न भवति । यदाऽपि कथञ्चिद् भवेत् षण्मासान् यावत् ' उपसर्गः ' देवादिकृतोऽनेषणीयकरणादिरूपस्तदाऽपि षण्मासान् यावदुपोषित आस्ते न पुनरनेषणीयमाहारं गृह्णाति ॥ १३३० ॥
तपस एव गुणान्तरमाह
―――
४०७
प्रशस्ता
भावनाः
१ °ति समा भा० कां० ॥ २ एवमेकाशन निर्वि भा० विना ॥ ३°ए वा वि ता० बिना ॥ ४ " तवभावणाए• गाहा । सो इंदियाई वसे काउं, जोगा इति वा करणाणि त्ति वा एगट्ठ, जो इंदियस्स समा. हिजोगाओ काउं सक्केइ सो इंदियजोगायरिओ, सो इंदियस्स समाहिकरणाणि कारेति ।” इति विशेषचून ॥
5 तपोभावना
20
अप्पाहारस्सन इंदियाइँ विसएस संपवत्तंति ।
नेव किलम्म तवसा, रसिएसु न सजाएँ यावि ॥ १३३१ ॥ तपसा क्रियमाणेनाल्पाहारस्य सतो नेन्द्रियाणि 'विषयेषु' स्पर्शादिषु सम्प्रवर्त्तन्ते, न च 'क्लाम्यति' बाधामनुभवति तपसा, नैव च 'रसिकेषु' स्निग्ध-मधुरेष्वशनादिषु 'सजति' सङ्गं 25 करोति, तेषु परिभोगाभावेनादराभावात् ॥ १३३१ ॥ अपि च
तवभावणाई पंचिंदियाणि दंताणि जस्स वसमिति ।
इंदियजग्गा (गा ) यरिओ, समाहिकरणाइँ कारयए ।। १३३२ ॥ तपोभावनया हेतुभूतया 'पञ्च' इति पञ्च सङ्ख्याकानीन्द्रियाणि दान्तानि सन्ति यस्य "वंशम् आयत्ततामागच्छन्ति सः 'इन्द्रिययोग्या (गा)चार्यः' इन्द्रियप्रगुणनक्रियागुरुः 'समाधिकरणानि ' 90